ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 243.

Ṭhapento idha panātiādimāha. Tattha sace amutra upaḍḍhaṃ
amutra upaḍḍhanti ekekasmiṃ ekāhamekāhaṃ sattāhasattāhaṃ vā
sace vasati ekekasmiṃ vihāre yaṃ eko puggalo labhati tato
tato upaḍḍhaṃ upaḍḍhaṃ dātabbaṃ. Evaṃ ekādhippāyo dinno
nāma hoti. Yattha vā pana bahutaranti sace ekasmiṃ vihāre
vasanto itarasmiṃ sattāhavārena aruṇameva uṭṭhāpeti evaṃ
purimasmiṃ bahutaraṃ vasati nāma tasmā tato bahutaravasitavihārato
tassa paṭiviṃso dātabbo evampi ekādhippāyo dinno hoti.
Idañca nānālābhehi nānūpacārehi ekasīmavihārehi kathitaṃ.
Nānāsīmavihāre pana senāsanagāho paṭippassambhati. Tasmā tattha
cīvarapaṭiviṃso na pāpuṇāti. Sesaṃ pana āmisabhesajjādi sabbaṃ
sabbattha antosīmagatassa pāpuṇāti.
     {365} Mañcake nipātesunti evaṃ dhovitvā aññaṃ kāsāvaṃ nivāsetvā
mañcake nipajjāpesuṃ nipajjāpetvāva panāyasmā ānando
muttakarīsakiliṭṭhaṃ kāsāvaṃ dhovitvā bhūmiyaṃ paribhaṇḍaṃ akāsi. Yo
bhikkhave maṃ upaṭṭhaheyya so gilānaṃ upaṭṭhaheyyāti yo maṃ
ovādānusāsanīkaraṇena upaṭṭhaheyya so gilānaṃ upaṭṭhaheyya.
Mama ovādakārakena gilāno upaṭṭhātabboti ayamettha attho.
Bhagavato ca gilānassa ca upaṭṭhānaṃ ekasadisanti evampanettha
attho na gahetabbo. Saṅghena upaṭṭhāpetabboti 1- yassete
upajjhāyādayo tasmiṃ vihāre natthi āgantuko hoti ekacāriko
@Footnote: 1. upaṭṭhātabboti pāliyā dissati.



The Pali Atthakatha in Roman Character Volume 3 Page 243. http://84000.org/tipitaka/read/attha_page.php?book=3&page=243&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=5002&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=5002&pagebreak=1#p243


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]