ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 240.

Hoti tena bhaṇḍukkhaliyaṃ pakkhipitvā pāsāṇasusirarukkhasusirādīsu
supaṭicchannesu ṭhapetvā gantabbaṃ.
     {363} Tuyheva bhikkhu tāni cīvarānīti aññatra gahetvā haṭānipi
tuyheva na tesaṃ añño koci issaroti. Evañca pana
vatvā anāgatepi nikkukkuccā gaṇhissantīti dassetuṃ idha panāti-
ādimāha. Tasseva tāni cīvarāni yāva kaṭhinassa ubbhārāyāti
sace gaṇapūrake bhikkhū labhitvā kaṭhinaṃ atthataṃ hoti pañca māse
no ce atthataṃ hoti ekaṃ cīvaramāsameva. Yaṃ yaṃ saṅghassa
demāti vā denti saṅghaṃ uddissa demāti vā denti vassaṃ
vutthasaṅghassa demāti vā denti vassāvāsikaṃ demāti vā denti
sacepi matakacīvaraṃ avibhajitvā taṃ vihāraṃ pavisanti sabbaṃ tasseva
bhikkhuno hoti. Yaṃpi so vassāvāsatthāya vuḍḍhiṃ payojetvā
ṭhapitaupanikkhepato vā tatruppādato vā vassāvāsikaṃ gaṇhāti
sabbaṃ suggahitameva hoti. Idaṃ hi ettha lakkhaṇaṃ yena
tenākārena saṅghassa uppannavatthaṃ atthatakaṭhinassa pañca māse
anatthatakaṭhinassa ekaṃ cīvaramāsaṃ pāpuṇāti. Yaṃ pana idaṃ idha
vassaṃ vutthasaṅghassa demāti vā vassāvāsikaṃ demāti vā vatvā
dinnaṃ taṃ anatthatakaṭhinassāpi pañca māse pāpuṇāti. Tato paraṃ
uppannaṃ vassāvāsikaṃ pucchitabbaṃ kiṃ atītavasse idaṃ vassāvāsikaṃ
udāhu anāgatavasseti. Kasmā. Piṭṭhisamaye uppannattā.
     Utukālanti vassānato aññaṃ kālaṃ. Tāni cīvarāni ādāya sāvatthiṃ



The Pali Atthakatha in Roman Character Volume 3 Page 240. http://84000.org/tipitaka/read/attha_page.php?book=3&page=240&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=4938&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=4938&pagebreak=1#p240


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]