ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 238.

Nāhosi. Sītālukāti sītapakatikā ye pakatiyāva sītena kilamanti.
Etadahosi yepi kho te kulaputtāti na bhagavā ajjhokāse
anisīditvā ematthaṃ na jānāti mahājanassa saññāpanatthaṃ pana
evamakāsi. Dviguṇaṃ saṅghāṭinti dupaṭṭaṃ saṅghāṭiṃ. Ekacciyanti
ekapaṭṭaṃ. Iti bhagavā attanā catūhi cīvarehi yāpeti
amhākampana ticīvaraṃ anujānātīti vacanassa okāsaṃ upacchindituṃ
dviguṇaṃ saṅghāṭiṃ anujānāti ekaccike itare evañhi nesaṃ cattāri
bhavissantīti. {348} Aggaḷaṃ acchupeyyanti chinnaṭṭhāne pilotikakhaṇḍaṃ
ṭhapeyyaṃ. Ahatakappānanti ekavāradhotānaṃ. Utuddhatānanti ututo
dīghakālato uddhatānaṃ gatavatthukānaṃ pilotikānanti vuttaṃ hoti.
Pāpaṇiketi antarāpaṇato patitapilotikacīvare. Ussāho karaṇīyoti
pariyesanā kātabbā. Paricchedo pana natthi paṭṭasataṃpi vaṭṭati.
Sabbamidaṃ sādiyantassa bhikkhuno vuttaṃ. Aggaḷaṃ tunnanti ettha
uddharitvā alliyāpanakhaṇḍaṃ aggaḷaṃ suttakena saṃsibbanaṃ tunnaṃ
vijjhitvā karaṇaṃ ovaṭṭikaṃ kaṇḍūsakaṃ vuccati muddikā.
Daḷhīkammanti anuddharitvāva upassayaṃ katvā alliyāpanakaṃ vatthakhaṇḍaṃ.
     {349-351} Visākhāvatthuṃ uttānatthaṃ. Tato paraṃ pubbe vinicchitameva.
Sovaggikanti saggahetu kataṃ. Tenevāha saggasaṃvattanikanti.
Sokaṃ apanetīti sokanudaṃ. Anāmayāti arogā. Saggamhi
kāyamhīti saggopapannā.
     {353} Puthujjanā kāmesu vītarāgāti jhānalābhino. {356} Sandiṭṭhoti



The Pali Atthakatha in Roman Character Volume 3 Page 238. http://84000.org/tipitaka/read/attha_page.php?book=3&page=238&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=4896&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=4896&pagebreak=1#p238


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]