ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 231.

Na laddhaṃ nāladdhaṃ jāneyyuṃ āhaṭāhaṭaṃ therāsane vā dadeyyuṃ
khaṇḍākhaṇḍaṃ vā chinditvā gaṇheyyuṃ evaṃ sati ayuttaparibhogo ca
hoti na ca sabbesaṃ saṅgaho kato. Bhaṇḍāgāre pana
cīvaraṃ ṭhapetvā ussannakāle ekekassa bhikkhuno ticīvaraṃ vā
dve dve vā ekekaṃ vā cīvaraṃ dassanti. Laddhāladdhaṃ
jānissanti aladdhabhāvaṃ jānitvā saṅgahaṃ kātuṃ maññissantīti.
     Na bhikkhave bhaṇḍāgāriko vuṭṭhāpetabboti ettha aññepi
avuṭṭhāpanīyā jānitabbā cattāro hi na vuṭṭhāpetabbā
vuḍḍhataro bhaṇḍāgāriko gilāno saṅghato laddhasenāsanoti.
Tattha vuḍḍhataro attano vuḍḍhatāya navakatarena na vuṭṭhāpetabbo
bhaṇḍāgāriko saṅghena sammannitvā bhaṇḍāgārassa dinnatāya gilāno
attano gilānatāya saṅgho pana bahussutassa uddesaparipucchādīhi
bahūpakārassa bhāranittharakassa phāsukaṃ āvāsaṃ avuṭṭhāpanīyaṃ katvā
deti tasmā so upakāratāya ca saṅghato laddhatāya ca na
vuṭṭhāpetabboti. Ussannaṃ hotīti bahuṃ rāsikataṃ hoti bhaṇḍāgāraṃ
na gaṇhāti. Sammukhībhūtenāti antoupacārasīmāyaṃ ṭhitena.
Bhājetunti kālaṃ ghosāpetvā paṭipāṭiyā bhājetuṃ. Kolāhalaṃ
akāsīti amhākaṃ ācariyassa detha upajjhāyassa dethāti evaṃ
mahāsaddamakāsi. Cīvarabhājakaṅgesu sabhāgānaṃ bhikkhūnaṃ apāpuṇantaṃpi
mahagghacīvaraṃ dento chandāgatiṃ gacchati nāma. Aññesaṃ vuḍḍhatarānaṃ
pāpuṇantaṃpi mahagghaṃ cīvaraṃ adatvā appagghaṃ dento dosāgatiṃ



The Pali Atthakatha in Roman Character Volume 3 Page 231. http://84000.org/tipitaka/read/attha_page.php?book=3&page=231&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=4749&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=4749&pagebreak=1#p231


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]