ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 228.

Bhāgaṃ dātunti. Yadi pana manussā idhāgatāeva gaṇhantūti
denti saññāṇaṃ vā katvā gacchanti sampattā gaṇhantūti
sampattānaṃ sabbesampi pāpuṇanti. Sace chaḍḍetvā gatā
yena gahitaṃ so eva sāmī. Sadisā okkamiṃsūti sabbe
okkamiṃsu ekadisāya vā okkamiṃsūti attho. Te katikaṃ
katvāti laddhapaṃsukūlaṃ sabbesaṃ bhājetvā gaṇhissāmāti bahiyeva
katikaṃ katvā.
     {342} Yo na chandāgatiṃ gacchatītiādīsu cīvarapaṭiggāhakesu pacchā
āgatānampi attano ñātakādīnaṃ paṭhamataraṃ paṭiggaṇhanto vā
ekaccasmiṃ pemaṃ dassetvā gaṇhanto vā lobhapakatitāya attano
pariṇāmento vā chandāgatiṃ gacchati nāma. Yo paṭhamataraṃ āgatassāpi
kodhavasena pacchā gaṇhanto vā duggatamanussesu avaṇṇaṃ katvā
gaṇhanto vā kiṃ vo ghare ṭhapitokāso natthi tumhākaṃ
santakaṃ gahetvā gacchathāti evaṃ saṅghassa lābhantarāyaṃ karonto
vā dosāgatiṃ gacchati nāma. Yo pana muṭṭhassati asampajāno
ayaṃ mohāgatiṃ gacchati nāma. Pacchā āgatānampi issarānaṃ
bhayena paṭhamataraṃ paṭiggaṇhanto vā cīvarapaṭiggāhakaṭṭhānantarametaṃ
bhāriyanti santasanto vā bhayāgatiṃ gacchati nāma. Mayā
idañcidañca gahitaṃ idañca na gahitanti jānanto gahitāgahitañca
jānāti nāma. Tasmā yo na chandāgatiādivasena gacchati
ñātakaaññātakaaḍḍhaduggatesu visesaṃ akatvā āgatapaṭipāṭiyā gaṇhāti



The Pali Atthakatha in Roman Character Volume 3 Page 228. http://84000.org/tipitaka/read/attha_page.php?book=3&page=228&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=4686&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=4686&pagebreak=1#p228


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]