ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 224.

Divasepi nipajjeyyāti evamāha. Teneva parato vuttaṃ apica
paṭikaccevāsi mayā ñātoti. Nāhaṃ ācariya sakkomīti tassa
kira sarīre mahādāho uppajji tassā evamāha. Tīhi sattāhenāti
tīhi passehi ekekena sattāhena. {333} Janaṃ ussāretvāti janaṃ
nīharāpetvā. {334} Jegucchaṃ me sappīti ayaṃ kira rājā vicchikassa
jāto vicchikavisapaṭighātāya ca sappi bhesajjaṃ hoti vicchikānaṃ
paṭikkūlaṃ tasmā evamāha. Uddekaṃ dassatīti uggāraṃ dassati.
Paññāsayojanikā hotīti paññāsayojanāni gantuṃ samatthā hoti.
Na kevalañcassa rañño hatthinīyeva nāḷāgiri nāma hatthī
yojanasataṃ gacchati velukaṇṇo ca muñjakeso cāti dve assā
vīsayojanasataṃ gacchanti kāko nāma dāso saṭṭhī yojanāni gacchati.
     Ekassa kira kulaputtassa anuppanne buddhe ekadivasaṃ bhuñjituṃ
nisinnassa paccekabuddho dvāre ṭhatvā agamāsi. Tasseko
puriso paccekabuddho āgantvā gatoti ārocesi. So sutvā
gaccha vegena pattaṃ āharāti āharāpetvā attano sajjitabhattaṃ
sabbaṃ datvā pesesi. Itaro taṃ nīharitvā paccekabuddhassa
hatthe ṭhapetvā ahaṃ bhante tumhākaṃ katena iminā kāyaveyyā-
vaṭikena yattha yattha nibbattāmi vāhanasampanno homīti patthanaṃ
akāsi. So ayaṃ etarahi pajjoto nāma rājā jāto tāya
patthanāya ayaṃ vāhanasampatti. Nakhena bhesajjaṃ olumpetvāti
nakhena bhesajjaṃ odahitvā pakkhipitvāti attho. Sappiṃ pāyetvāti



The Pali Atthakatha in Roman Character Volume 3 Page 224. http://84000.org/tipitaka/read/attha_page.php?book=3&page=224&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=4602&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=4602&pagebreak=1#p224


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]