ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 219.

Antosīmāyaṃ paccessaṃ na paccessanti imaṃ vidhiṃ anāmasitvāva
na paccessanti imameva āmasitvāva anadhiṭṭhitenātiādinā nayena
ca ye ye yujjanti te te dassitā. Tato paraṃ cīvarāsāya
pakkamatītiādinā nayena itarehi saddhiṃ vomissakanayena anekakkhattuṃ
āsāvacchedikaṃ dassetvā puna disaṃgamiyavasena ca phāsuvihārikavasena
ca niṭṭhānantikādīsu yujjamānā kaṭhinuddhārā dassitā. Evaṃ
pabhedato kaṭhinuddhāraṃ dassetvā idāni ye ye tena tena
kaṭhinuddhārena palibodhā chijjantīti vuttā tesaṃ tesaṃ paṭipakkhe
dassento dveme bhikkhave kaṭhinassa palibodhātiādimāha. Tattha
cattenāti yena cattena so āvāso catto hoti taṃ cattaṃ nāma
tena cattena. Vantamuttesupi eseva nayo. Sesaṃ sabbattha
uttānamevāti.
                 Kaṭhinakkhandhakavaṇṇanā niṭṭhitā.
                     ------------



The Pali Atthakatha in Roman Character Volume 3 Page 219. http://84000.org/tipitaka/read/attha_page.php?book=3&page=219&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=4506&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=4506&pagebreak=1#p219


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]