ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 201.

Sace pana punapi pākārādayo tattha tattha khaṇḍā honti tato
tato gāvo pavisanti puna kappiyakuṭī hoti. Itarā pana dve
gopānasimattaṃ ṭhapetvā sabbasmiṃ chadane vinaṭṭhe jahitavatthukā
honti. Sace gopānasīnaṃ upari ekampi pakkhapāsakamaṇḍalaṃ atthi
rakkhati. Yatra panimā catassopi kappiyabhūmiyo natthi tattha
kiṃ kātabbanti. Anupasampannassa datvā tassa santakaṃ katvā
paribhuñjitabbaṃ. Tatridaṃ vatthu karavikatissatthero kira vinayadharapāmokkho
mahāsīvattherassa santikaṃ agamāsi. So dīpālokena sappikumbhaṃ
passitvā bhante kimetanti pucchi. Thero āvuso gāmato
sappikumbho ābhato lūkhadivase sappinā bhuñjanatthāyāti āha.
Tato naṃ tissatthero na vaṭṭati bhanteti āha. Thero punadivase
pamukhe nikkhipāpesi. Tissatthero puna ekadivasaṃ āgato taṃ
disvā tatheva pucchitvā bhante sahaseyyāpahonakaṭṭhāne ṭhapetuṃ
na vaṭṭatīti āha. Thero punadivase bahi nīharāpetvā nikkhipāpesi.
Taṃ corā hariṃsu. So puna ekadivasaṃ āgataṃ tissattheramāha
āvuso tayā na vaṭṭatīti vutte so kumbho bahi nikkhitto
corehi avahaṭoti. Tato naṃ tissatthero āha nanu bhante
anupasampannassa dātabbo assa anupasampannassa hi datvā
tassa santakaṃ katvā paribhuñjituṃ vaṭṭatīti.
     {296-299} Meṇḍakavatthuṃ uttānameva. Apicettha anujānāmi bhikkhave
pañca goraseti ime pañca gorase visuṃ paribhogena paribhuñjitumpi



The Pali Atthakatha in Roman Character Volume 3 Page 201. http://84000.org/tipitaka/read/attha_page.php?book=3&page=201&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=4139&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=4139&pagebreak=1#p201


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]