ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 194.

Āpattiyā na kāretabbo.
     {282} Ekakoti natthi me dutiyoti attho. Pahūtaṃ yāguñca
madhugoḷikañca paṭiyādāpetvāti so kira satasahassaṃ vayaṃ katvā
paṭiyādāpesi. Anumodanagāthāya pariyosāne patthayataṃ icchatanti
padānaṃ alameva dātunti iminā sambandho. Sace pana patthayatā
icchatāti pāṭho atthi soyeva gahetabbo. {283} Bhojjayāgunti yā
pavāraṇaṃ janeti. Yadaggenāti yaṃ ādiṃ katvā. Saggā te
āraddhāti sagganibbattanakaṃ puññaṃ upacitanti attho. Yathādhammo
kāretabboti paramparabhojanena kāretabbo bhojjayāguyā hi
pavāraṇā hotīti. {284} Nāhantaṃ kaccānāti tasmiṃ kira avasiṭṭhaguḷe
devatā sukhumojaṃ pakkhipiṃsu. So aññesaṃ pariṇāmaṃ na gacchati
tasmā evamāha. Gilānassa guḷanti tathārūpena byādhinā gilānassa
pacchābhattaṃ guḷaṃ anujānāmīti attho. {285} Sabbasantharinti yathā
sabbattha santhataṃ hoti evaṃ santharitvā.
     {286} Sunīdhavassakārāti sunīdho ca vassakāro ca dve brāhmaṇā
magadharañño mahāmaccā. Vajjīnaṃ paṭibāhāyāti vajjīrājakulānaṃ
āyamukhānaṃ pacchindanatthāya. Vatthūnīti gharavatthūni. Cittāni
namanti nivesanāni māpetunti tā kira devatā vatthuvijjāpāṭhakānaṃ
sarīre adhimuccitvā evaṃ cittāni nāmenti. Kasmā. Amhākaṃ
yathānurūpaṃ sakkāraṃ karissantīti attho. Tāvatiṃsehīti loke kira
sakkaṃ devarājānaṃ vissukammañca upādāya tāvatiṃsā paṇḍitāti



The Pali Atthakatha in Roman Character Volume 3 Page 194. http://84000.org/tipitaka/read/attha_page.php?book=3&page=194&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3992&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3992&pagebreak=1#p194


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]