ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 192.

Anuññātattā. Ukkapiṇḍakāpi khādantīti biḷāramusikāgodhamaṅgusā
khādanti. Damakāti vighāsādā. {276} Tato nīhaṭanti yattha nimantitā
bhuñjanti tato nīhaṭaṃ. {278} Vanaṭṭhaṃ pokkharaṭṭhanti vane ceva
paduminigacche ca jātaṃ. Abījanti taruṇaṃ yassa bījaṃ na aṅkuraṃ
janeti. Nibbaṭabījanti bījaṃ nibbaṭetvā apanetvā paribhuñjitabbaṃ
ambapanasādiphalaṃ.
     {279} Duropayo vaṇoti dukkhena rūhati dukkhena pākatiko hotīti
attho. Dupparihāraṃ satthanti sambādhe dukkhena satthaṃ pahareyya.
Satthakammaṃ vā vatthikammaṃ vāti yathā paricchinne okāse yena
kenaci satthena vā sūciyā vā kaṇṭakena vā santikāya vā
pāsāṇasakalikāya vā nakhena vā chindanaṃ vā phālanaṃ vā vijjhanaṃ
vā lekhanaṃ vā na kātabbaṃ sabbaṃ hetaṃ satthakammameva hoti.
Yena kenaci pana cammena vā vatthena vā vatthipīḷanampi na kātabbaṃ
sabbaṃ hetaṃ vatthikammameva hoti. Ettha ca sambādhassa sāmantā 1-
dvaṅgulāti idaṃ satthakammameva sandhāya vuttaṃ. Vatthikammampana
sambādheyeva paṭikkhittaṃ. Tattha pana khāraṃ vā dātuṃ yena kenaci
rajjukena vā bandhituṃ vaṭṭati. Yadi tena chijjati succhinnaṃ.
Aṇḍavuḍḍhirogepi satthakammaṃ na vaṭṭati tasmā aṇḍaṃ phāletvā
bījāni uddharitvā arogaṃ karissāmīti na kātabbaṃ. Aggitāpana-
bhesajjalepanesu pana paṭikkhepo natthi. Vaccamagge bhesajjamakkhitā
ādānavaṭṭi vā veḷunāḷikā vā vaṭṭati yāya khārakammaṃ vā
@Footnote: 1. samantātipi atthi.



The Pali Atthakatha in Roman Character Volume 3 Page 192. http://84000.org/tipitaka/read/attha_page.php?book=3&page=192&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3949&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3949&pagebreak=1#p192


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]