ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 180.

Patiṭṭhitaṃ. Āneñjappattanti acalanappattaṃ. Vayañcassānupassatīti
tassa cittassa uppādampi vayampi passati. Nekkhammaṃ adhimuttassāti
arahattaṃ paṭivijjhitvā ṭhitassa. Sesapadehipi arahattameva kathitaṃ.
Upādānakkhayassāti upayogatthe sāmivacanaṃ. Asammohañca cetasoti
cittassa ca asammoho adhimutto. Disvā āyatanuppādanti
āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatīti
sammā hetunā nayena imāya vipassanāya paṭipattiyā phalasamāpattivasena
cittaṃ vimuccati nibbānārammaṇe adhimuccati. Santacittassāti
nibbutacittassa. Tādinoti iṭṭhāniṭṭhesu anunayapaṭighehi akampitattā
tādino. {245} Aññaṃ byākarontīti arahattaṃ byākaronti. Attho ca
vuttoti yena arahāti ñāyati so attho ca vutto.
Suttattho pana suttantavaṇṇanātoyeva gahetabbo. Attā ca
anupanītoti arahaṃ arahāti evaṃ byañjanavasena attā ca na
upanīto. Atha ca panidhekacce moghapurisāti aññe pana tucchapurisā
hasamānā viya asantameva aññaṃ vacanamattena santaṃ katvā
byākaronti. Ekapalāsikanti ekapaṭalaṃ. Asītisakaṭavāheti ettha
dve sakaṭabhārā eko vāhoti veditabbā. Sattahatthikañca
anīkanti ettha cha hatthiniyo eko ca hatthīti idamekaṃ anīkaṃ
īdisāni satta anīkāni sattahatthikaṃ anīkaṃ nāma. Diguṇāti
dvipaṭalā. Tiguṇāti tipaṭalā. Gaṇaṅgaṇupāhanāti catupaṭalato
paṭṭhāya vuccati.



The Pali Atthakatha in Roman Character Volume 3 Page 180. http://84000.org/tipitaka/read/attha_page.php?book=3&page=180&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3703&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3703&pagebreak=1#p180


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]