ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 143.

Jambuṃ anto katvā ambaṃ kittetvā baddhā hoti atha pacchā
tassa vihārassa puratthimāya disāya vihāraṃ katvā sīmaṃ bandhantā
bhikkhū taṃ ambaṃ anto katvā jambuṃ kittetvā bandhanti sīmāya
sīmā sambhinnā hoti. Evaṃ chabbaggiyā akaṃsu. Tenāha
sīmāya sīmaṃ sambhindantīti. Sīmāya sīmaṃ ajjhottharantīti attano
sīmāya paresaṃ baddhasīmaṃ ajjhottharanti paresaṃ baddhasīmaṃ sakalaṃ
vā tassā padesaṃ vā anto katvā attano sīmaṃ bandhanti.
Sīmantarikaṃ ṭhapetvā sīmaṃ sammannitunti ettha sace paṭhamataraṃ
katassa vihārassa sīmā asammatā hoti sīmāya upacāro ṭhapetabbo.
Sace sammatā hoti pacchimakoṭiyā hatthamattaṃ sīmantarikā ṭhapetabbā.
Kurundiyaṃ vidatthimattampi mahāpaccariyaṃ caturaṅgulamattampi vaṭṭatīti
vuttaṃ. Ekarukkhopi ca dvinnaṃ sīmānaṃ nimittaṃ hoti so pana
vaḍḍhanto sīmāsaṅkaraṃ karoti tasmā na kātabbo.
                    Sīmākathā niṭṭhitā.
     {149} Cātuddasiko ca paṇṇarasiko cāti ettha cātuddasikassa
pubbakicce ajjuposatho cātuddasoti vattabbaṃ. Adhammena vagganti
ādīsu sace ekasmiṃ vihāre catūsu bhikkhūsu vasantesu ekassa
chandapārisuddhiṃ āharitvā tayo pārisuddhiuposathaṃ karonti tīsu vā
vasantesu ekassa chandapārisuddhiṃ āharitvā dve pāṭimokkhaṃ
uddisanti adhammena vaggaṃ uposathakammaṃ hoti. Sace pana
cattāropi sannipatitvā pārisuddhiuposathaṃ karonti tayo vā



The Pali Atthakatha in Roman Character Volume 3 Page 143. http://84000.org/tipitaka/read/attha_page.php?book=3&page=143&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=2967&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=2967&pagebreak=1#p143


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]