ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 14.

Pariharathāti. Te kesadhātuyo labhitvā amatenevābhisittā haṭṭhatuṭṭhā
bhagavantaṃ vanditvā pakkamiṃsu.
     {7} Athakho bhagavā sattāhassa accayena tamhā samādhimhā
vuṭṭhahitvā vuttappakārameva sabbakiccaṃniṭṭhāpetvārājāyatanamūlāpunapi
yena ajapālanigrodho tenupasaṅkami. Parivitakko udapādīti tasmiṃ
nisinnamattasseva sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso
parivitakko udapādi kasmā panāyaṃ sabbabuddhānaṃ uppajjatīti.
Dhammassa mahantabhāvaṃ garubhāvaṃ bhāriyabhāvaṃ paccavekkhaṇāya brahmunā
yācitena desetukāmatāya ca.
     Jānanti hi buddhā evaṃ vitakkite brahmā āgantvā dhammadesanaṃ
yācissati tato sattā dhamme gāravaṃ uppādessanti brahmagaruko
hi lokasannivāsoti. Iti imehi dvīhi kāraṇehi ayaṃ vitakko
uppajjatīti. Tattha adhigato kho myāyanti adhigato kho me ayaṃ.
Ālayarāmāti sattā pañcakāmaguṇesu alayanti tasmā te ālayāti
vuccanti tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti
ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yadidanti
nipāto tassa ṭhānaṃ sandhāya yaṃ idanti paṭiccasamuppādaṃ sandhāya yo
ayanti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṃ
paccayā idappaccayā idappaccayā eva idappaccayatā idappaccayatā ca
sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. So mamassa
kilamathoti yā ajānantānaṃ desanā nāma so mama kilamatho assa



The Pali Atthakatha in Roman Character Volume 3 Page 14. http://84000.org/tipitaka/read/attha_page.php?book=3&page=14&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=274&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=274&pagebreak=1#p14


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]