ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 115.

     Antarāyikoti antarāyakaro. Kissa phāsu hotīti kimatthāya
phāsu hoti. Paṭhamassa jhānassa adhigamāyāti paṭhamassa jhānassa
adhigamatthāya tassa bhikkhuno phāsu hoti sukhaṃ hoti. Esa nayo
sabbattha. Iti bhagavā uddesato ca niddesato ca paṭhamaṃ
pāṭimokkhuddesaṃ dassesi.
     {136} Devasikanti divase divase. Cātuddase vā paṇṇarase vāti
ekassa utuno tatiye ca sattame ca pakkhe dvikkhattuṃ cātuddase
avasese chakkhattuṃ paṇṇarase. Ayantāva eko attho. Ayampana
pakaticārittavasena vutto. Sakiṃ pakkhassa cātuddase vā paṇṇarase
vāti vacanato pana tathārūpe paccaye sati yasmiṃ tasmiṃ cātuddase
vā paṇṇarase vā uddisituṃ vaṭṭati. Āvāsikānaṃ bhikkhūnaṃ
cātuddaso hoti āgantukānaṃ bhikkhūnaṃ paṇṇaraso. Sace āvāsikā
bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbanti vacanatopi
cetaṃ veditabbaṃ.
     {138} Paṭhamaṃ nimittā kittetabbāti vinayadharena pucchitabbaṃ puratthimāya
disāya kiṃ nimittanti pabbato bhanteti puna vinayadharena eso
pabbato nimittanti evaṃ paṭhamaṃ nimittaṃ kittetabbaṃ. Etaṃ
pabbataṃ nimittaṃ karoma karissāma nimittaṃ kato nimittaṃ hotu
hohiti bhavissatīti evampana kittetuṃ na vaṭṭati. Pāsāṇādīsupi
eseva nayo. Puratthimāya anudisāya dakkhiṇāya disāya dakkhiṇāya
anudisāya pacchimāya disāya pacchimāya anudisāya uttarāya disāya



The Pali Atthakatha in Roman Character Volume 3 Page 115. http://84000.org/tipitaka/read/attha_page.php?book=3&page=115&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=2379&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=2379&pagebreak=1#p115


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]