ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 10.

Rāgādikasāvābhāvena nikkasāvo bhāvanānuyogayuttacittatāya yatatto
sīlasaṃvarena vā saññatacittatāya yatatto catumaggañāṇasaṅkhātehi
vedehi vā antaṃ tiṇṇaṃ vedānaṃ antaṃ gatattā vedantagū
catumaggabrahmacariyassa vusitattā vusitabrahmacariyo. Dhammena so
brahmavādaṃ vadeyyāti brāhmaṇo ahanti etaṃ vādaṃ dhammena vadeyya
yassa sakale lokasannivāse kuhiñci ekārammaṇepi rāgussado
dosussado mohussado mānussado diṭṭhussadoti ime pañca
ussadā natthīti. {5} Akālameghoti asampatte vassakāle
uppannamegho. Ayaṃ pana gimhānaṃ pacchime māse udapādi.
Sattāhavaddalikāti tasmiṃ uppanne sattāhaṃ avicchinnavuṭṭhitā ahosi.
Sītavātaduddinīti sā ca pana sattāhavaddalikā udakaphusitasammissena
sītavātena samantā paribbhamantena dūsitadivasattā sītavātaduddinī
nāma ahosi.
     Athakho mucalindo nāgarājāti tasseva mucalindarukkhassa samīpe
pokkharaṇiyā nibbatto mahānubhāvo nāgarājā. Sattakkhattuṃ
bhogehi parikkhipitvāti evaṃ bhogehi parikkhipitvā uparimuddhani mahantaṃ
phaṇaṃ karitvāva ṭhite tasmiṃ tassa parikkhepabbhantaraṃ lohapāsāde
bhaṇḍāgāragabbhappamāṇaṃ ahosi tasmā bhagavā nivāte pidahitadvāra-
vātapāne kūṭāgāre nisinno viya jāto. Mā bhagavantaṃ sītantiādi
tassa tathā karitvā ṭhānakāraṇaparidīpanaṃ. So hi mā bhagavantaṃ
sītañca bādhayittha mā uṇhaṃ mā ḍaṃsādisamphasso bādhayitthāti



The Pali Atthakatha in Roman Character Volume 3 Page 10. http://84000.org/tipitaka/read/attha_page.php?book=3&page=10&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=190&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=190&pagebreak=1#p10


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]