ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 66.

Nibbānasaṅkhātaupasamārammaṇattā vā tadeva, dhammapītirasoti 1- ariyadhammato
jātāya 2- nibbānasaṅkhāte vā 3- dhamme uppannāya pītiyā rasattā tadeva.
Taṃ pavivekarasaṃ upasamassa ca rasaṃ pitvā tadeva dhammapītirasaṃ pivaṃ niddaro hoti
nippāpo, pitvāpi kilesapariḷāhābhāvena niddaro, pivantopi pahīnapāpattā
nippāpo hoti, tasmā etaṃ rasānamagganti. Keci pana "jhānanibbānapaccavekkhaṇānaṃ
kāyacittaupadhivivekānañca vasena pavivekarasādayo tayo eva ete dhammā"ti
yojenti, purimameva sundaraṃ. Evaṃ ca 4-  bhagavā catutthapañhaṃ vissajjento
arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne brāhmaṇo bhagavato
santike pabbajitvā katipāheneva paṭisambhidappatto arahā ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                        hirisuttavaṇṇanā niṭṭhitā.
                         --------------
                         4. Maṅgalasuttavaṇṇanā
      evamme sutanti maṅgalasuttaṃ. Kā uppatti? jamabudīpe kira tattha tattha
nagaradvārasaṇṭhāgārasabhādīsu mahājanā sannipatitvā hiraññasuvaṇṇaṃ datvāpi 5-
nānappakāraṃ sītāharaṇādibāhirakānaṃ kathaṃ 6- kathāpenti, ekekā kathā
catumāsaccayena niṭṭhāti, tattha ekadivasaṃ maṅgalakathā samuṭṭhāsi "kinnu kho
maṅgalaṃ, kiṃ diṭṭhaṃ maṅgalaṃ, kiṃ sutaṃ maṅgalaṃ, kiṃ mutaṃ maṅgalaṃ, ko maṅgalaṃ
jānātīti.
@Footnote: 1 cha.Ma. dhammapītirasopi  2 cha.Ma.,i. anapetāya
@3 cha.Ma. vāsaddo na dissati, i. ca  4 cha.Ma.,i. casaddo na dissati
@5 cha.Ma.,i. datvā  6 Sī.... bāhirakkhānakathā, cha.Ma.....bāhirakakathaṃ



The Pali Atthakatha in Roman Character Volume 29 Page 66. http://84000.org/tipitaka/read/attha_page.php?book=29&page=66&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=1471&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=1471&pagebreak=1#p66


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]