ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 451.

"ajjhattañcā"ti gāthamāha. Tattha evaṃ satassāti evaṃ satassa sampajānassa.
Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca pubbasadiso eva dhammābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       udayasuttavaṇṇanā niṭṭhitā.
                          -------------
                        14. Posālasuttavaṇṇanā
      [1119-20] Yo atītanti posālasuttaṃ. Tattha yo atītaṃ ādisatīti
yo bhagavā attano ca paresañca "ekampi jātin"tiādibhedaṃ atītaṃ ādisati.
Vibhūtarūpasaññissāti samatikkantarūpasaññissa. Sabbakāyappahāyinoti tadaṅgavikkhambhana-
vasena sabbarūpakāyappahāyino, pahīnarūpabhavapaṭisandhikassāti adhippāyo. Natthi kiñcīti
passatoti viññāṇābhāvavipassanena "natthi kiñcī"ti passato ākiñcaññāyatana-
lābhinoti vuttaṃ hoti. Ñāṇaṃ sakkānupucchāmīti sakkāti bhagavantaṃ ālapanto
āha. Tassa puggalassa ñāṇaṃ pucchāmi, kīdisaṃ pucchitabbanti. 1- Kathaṃ neyyoti
kathaṃ so netabbo, kathamassa uttariñāṇaṃ uppādetabbanti.
      [1121] Athassa bhagavā tādise puggale attano appaṭipatañāṇataṃ
pakāsetvā taṃ ñāṇaṃ byākātuṃ gāthādvayamāha. Tattha viññāṇaṭṭhitiyo sabbā,
abhijānaṃ tathāgatoti abhisaṅkhāravasena catasso paṭisandhivasena sattāti evaṃ
@Footnote: 1 ka. icchitabbanti



The Pali Atthakatha in Roman Character Volume 29 Page 451. http://84000.org/tipitaka/read/attha_page.php?book=29&page=451&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=10139&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=10139&pagebreak=1#p451


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]