ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 448.

Dvikkhattuṃ. Tejī tejasāti tejena samannāgato tejasā abhibhuyya. Yamahaṃ vijaññaṃ
jātijarāya idha vippahānanti yamahaṃ jātijarānaṃ pahānabhūtaṃ dhammaṃ idheva
jāneyyaṃ.
      [1105-7] Athassa bhagavā taṃ dhammamācikkhanto tisso gāthāyo abhāsi.
Tattha nekkhammaṃ daṭṭhu khematoti nibbānañca nibbānagāminiñca paṭipadaṃ
"kheman"ti disvā. Uggahitanti taṇhādiṭṭhivasena gahitaṃ. Nirattaṃ vāti
nirassitabbaṃ vā, pamuñcitabbanti vuttaṃ hoti. Mā te vijjitthāti mā te
ahosi. Kiñcananti rāgādikiñcanaṃ vāpi te mā vijjittha. Pubbeti atīte
saṅkhāre ārabbha uppannakilesā. Brāhmaṇāti bhagavā jatukaṇṇiṃ ālapati.
Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca pubbasadiso eva dhammābhisamayo ahosīti.
                      Paramatthajotikāya khuddakaṭṭhathāya
                          suttanipātaṭṭhakathāya
                      jatukaṇṇisuttavaṇṇanā niṭṭhitā.
                         ---------------
                       12. Bhadrāvudhasuttavaṇṇanā
      [1108-9] Okañjahanti bhadrāvudhasuttaṃ. Tattha okañjahanti ālayaṃ jahaṃ.
Taṇhacchidanti chataṇhākāyacchidaṃ. Anejanti lokadhammesu nikkampaṃ. Nandiñjahanti
anāgatarūpādipatthanāpajahaṃ ekā eva hi taṇhā thutivasena idha nānappakārato
vuttā. Kappañjahanti duvidhakappañjahaṃ. Abhiyāceti ativiya yācāmi. Sutvāna



The Pali Atthakatha in Roman Character Volume 29 Page 448. http://84000.org/tipitaka/read/attha_page.php?book=29&page=448&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=10075&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=10075&pagebreak=1#p448


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]