ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 436.

      Niṭṭhite pana ajitapañhe "kathaṃ lokaṃ avekkhantaṃ, maccurājā na
passatī"ti 1- evaṃ mogharājā pucchituṃ ārabhi, taṃ "na tāvassa indriyāni paripākaṃ
gatānī"ti ñatvā bhagavā "tiṭṭha tvaṃ mogharāja, añño pucchatū"ti paṭikkhipi.
Tato tissametteyyo attano saṃsayaṃ pucchanto "kodhā"ti gāthamāha. Tattha
kodha santussitoti ko idha tuṭṭho. Iñjitāti taṇhādiṭṭhivipphanditāni.
Ubhantamabhiññāyāti ubho ante abhijānitvā. Mantā na limpatīti 2- paññāya
na limpati.
      [1048-9] Tassetamatthaṃ byākaronto bhagavā "kāmesū"ti gāthādvayamāha.
Tattha kāmesu brahmacariyavāti kāmanimittaṃ brahmacariyavā, kāmesu ādīnavaṃ disvā
maggabrahmacariyena samannāgatoti vuttaṃ hoti. Ettāvatā santusitaṃ dasseti,
"vītataṇho"tiādīhi aniñjitaṃ. Tattha saṅkhāya nibbutoti aniccādivasena
dhamme vīmaṃsitvā rāgādinibbānena nibbuto. Sesaṃ tattha tattha vuttanayattā
pākaṭameva.
      Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca
anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ pubbasadisamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                    tissametteyyasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 khu.su. 25/1126/549, khu.cūḷa. 30/504/245 (syā)  2 cha.Ma. lippatīti



The Pali Atthakatha in Roman Character Volume 29 Page 436. http://84000.org/tipitaka/read/attha_page.php?book=29&page=436&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=9806&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=9806&pagebreak=1#p436


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]