ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 435.

Dasseti. Tassattho:- vatuthukāmesu kilesakāmena nābhigijjheyya, kāyaduccaritādayo
ca manaso āvilabhāvakare dhamme pajahanto manasā nāvilo siyāti. Yasmā pana
asekho aniccādivasena sabbasaṅkhārādīnaṃ paritulitattā kusalo sabbadhammesu
kāyānupassanāsatiādīhi ca sato sakkāyadiṭṭhiādīnaṃ bhinnattā bhikkhubhāvaṃ patto
ca hutvā sabbairiyāpathesu paribbajati, tasmā "kusalo"ti upaḍḍhagāthāya
asekhapaṭipadaṃ dasseti. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne
ajito arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca anekasahassānaṃ
dhammacakkhuṃ udapādi. Saha arahattappattiyā ca āyasmato ajitassa antevāsisahassassa
ca ajinajaṭāvākacīvarādīni antaradhāyiṃsu, sabbeva iddhimayapattacīvaradharā
dvaṅgulakesā ehibhikkhū hutvā bhagavantaṃ namassamānā pañjalikā nisīdiṃsūti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       ajitasuttavaṇṇanā niṭṭhitā.
                       -------------------
                      2. Tissametteyyasuttavaṇṇanā
      [1047] Kodha santussitoti tissametteyyasuttaṃ. Kā uppatti?
sabbasuttānaṃ pucchāvasikā eva uppatti, te hi brāhmaṇā "katāvakāsā
pucchavho"ti bhagavatā pavāritattā attano attano saṃsayaṃ pucchiṃsu, puṭṭho puṭṭho
ca tesaṃ bhagavā byākāsi. Evaṃ pucchāvasikāneva etāni suttānīti veditabbāni.



The Pali Atthakatha in Roman Character Volume 29 Page 435. http://84000.org/tipitaka/read/attha_page.php?book=29&page=435&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=9786&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=9786&pagebreak=1#p435


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]