ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 414.

      [960] Kiñca bhiyyo:- anejassāti gāthā. Tattha nisaṅkhatīti puññābhisaṅkhārādīsu
yo koci saṅkhāro. So hi yasmā nisaṅkhariyati nisaṅkharoti vā, tasmā "nisaṅkhatī"ti
vuccati. Viyārambhāti vividhā puññābhisaṅkhārādikā ārambhā. Khemaṃ passati sabbadhīti
sabbattha abhayameva passati.
      [961] Evaṃ passanto na samesūti gāthā. Tattha na vadateti "sadisohamasmī"ti-
ādinā mānavasena samesupi attānaṃ na vadati omesupi ussesupi. Nādeti na
nirassatīti rūpādīsu kañci dhammaṃ na gaṇhāti na nissajjati. Sesaṃ sabbattha
pākaṭameva. Evaṃ arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne pañcasatā
sākiyakumārā ca koliyakumārā ca ehibhikkhupabbajjāya pabbajitā, te gahetvā
bhagavā mahāvanaṃ pāvisīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      attadaṇḍasuttavaṇṇanā niṭṭhitā.
                      ---------------------
                       16. Sāriputtasuttavaṇṇanā
      [962] Na me diṭṭhoti sāriputtasuttaṃ, "therapañhasuttan"tipi vuccati.
Kā uppatti? imassa suttassa uppatti:- rājagahakaseṭṭhissa candanaghaṭikāyapaṭilābhaṃ
Ādiṃ katvā tāya candanaghaṭikāya katassa pattassa ākāse ussāpanaṃ,
āyasmato piṇḍolabhāradvājassa iddhiyā pattaggahaṇaṃ, tasmiṃ vatthusmiṃ sāvakānaṃ
iddhipaṭikkhepo, titthiyānaṃ bhagavatā saddhiṃ pāṭihāriyaṃ kattukāmatā, pāṭihāriyakaraṇaṃ,
bhagavato sāvatthigamanaṃ, titthiyānubandhanaṃ, sāvatthiyaṃ pasenadino buddhūpagamanaṃ,
kaṇḍambapātubhāvo, catunnaṃ parisānaṃ titthiyajayatthaṃ pāṭihāriyakaraṇussukkanivāraṇaṃ, 1-
@Footnote: 1 ka. pāṭihāriyakaraṇayuttanivāraṇaṃ



The Pali Atthakatha in Roman Character Volume 29 Page 414. http://84000.org/tipitaka/read/attha_page.php?book=29&page=414&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=9309&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=9309&pagebreak=1#p414


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]