ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 405.

Attho. Nūparatoti puthujjanakalyāṇasekkhā viya uparatisamaṅgīpi na hoti. Na
patthiyoti nittaṇho. Taṇhā hi patthiyatīti patthiyā, nāssa patthiyāti na
patthiyoti. Sesaṃ tattha tattha pākaṭamevāti na vuttaṃ. Evaṃ arahattanikūṭena desanaṃ
niṭṭhāpesi, desanāpariyosāne purābhedasutte vuttasadiso evābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      mahābyūhasuttavaṇṇanā niṭṭhitā.
                      ---------------------
                        14. Tuvaṭakasuttavaṇṇanā
      [922] Pucchāmi tanti tuvaṭakasuttaṃ. Kā uppatti? idampi tasmiṃyeva
mahāsamaye "kā nu kho arahattappattiyā paṭipattī"ti uppannacittānaṃ ekaccānaṃ
devatānaṃ tamatthaṃ pakāsetuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā
vuttaṃ.
      Tattha ādigāthāya tāva pucchāmīti ettha adiṭṭhajotanādivasena 1- pucchā
vibhajitā. 2- Ādiccabandhunti ādiccassa gottabandhuṃ. Vivekaṃ santipadañcāti
vivekañca 3- santipadañca. Kathaṃ disvāti kena kāraṇena disvā, kathaṃ pavattadassano 4-
hutvāti vuttaṃ hoti.
      [923] Atha bhagavā yasmā yathā passanto kilese uparundhati, tathā
pavattadassano hutvā parinibbāti, tasmā tamatthaṃ āvikaronto nānappakārena
taṃ devaparisaṃ kilesappahāne niyojento "mūlaṃ papañcasaṅkhāyā"ti ārabhitvā
pañca gāthā abhāsi.
@Footnote: 1 ka. diṭṭhasaṃsandanādivasena  2 ka. visajjitā
@3 ka. vivekatthaṃ ca  4 ka. pavattadassī



The Pali Atthakatha in Roman Character Volume 29 Page 405. http://84000.org/tipitaka/read/attha_page.php?book=29&page=405&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=9108&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=9108&pagebreak=1#p405


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]