ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 395.

Paṇḍitamānino ettāvatāpi aggaṃ suddhiṃ vadanti. Tesaṃ paneke samayaṃ vadantīti
tesaṃyeva eke ucchedavādā samayaṃ ucchedaṃ vadanti. Anupādisese kusalāvadānāti
anupādisesakusalavādā samānā.
      [884] Ete ca ñatvā upanissitāti ete ca diṭṭhigatike
sassatucchedadiṭṭhiyo nissitāti ñatvā. Ñatvā munī nissaye so vimaṃsīti nissayeva
ñatvā 1- so vīmaṃsī paṇḍito buddhamuni. Ñatvā vimuttoti dukkhāniccādito
dhamme ñatvā vimutto. Bhavābhavāya na sametīti punappunaṃ upapattiyā na
samāgacchatīti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne purābhedasutte
vuttasadisoyevābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                     kalahavivādasuttavaṇṇanā niṭṭhitā.
                      ---------------------
                        12. Cūḷabyūhasuttavaṇṇanā
      [885-6] Sakaṃ sakaṃ diṭṭhiparibbasānāti cūḷabyūhasuttaṃ. Kā uppatti?
idampi tasmiṃyeva mahāsamaye "sabbepīme diṭṭhigatikā `sādhurūpamhā'ti bhaṇanti,
kiṃ nu kho sādhurūpāvime attanoyeva diṭṭhiyā patiṭṭhahanti, udāhu aññampi
diṭṭhiṃ gaṇhantī"ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ
purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ.
      Tattha ādito dvepi gāthā pucchāgāthāyeva. Tāsu sakaṃ sakaṃ
diṭṭhiparibbasānāti attano attano diṭṭhiyā vasamānā. Viggayha nānā kusalā vadantīti
diṭṭhibalavaggāhaṃ gahetvā, tattha "kusalāmhā"ti paṭijānamānā puthu puthu vadanti,
@Footnote: 1 cha.Ma.,i. nissaye ca ñatvā



The Pali Atthakatha in Roman Character Volume 29 Page 395. http://84000.org/tipitaka/read/attha_page.php?book=29&page=395&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=8881&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=8881&pagebreak=1#p395


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]