ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 391.

Arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne koṭisatasahassadevatānaṃ
arahattappatti ahosi, sotāpannādīnaṃ gaṇanā natthīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      purābhedasuttavaṇṇanā niṭaṭhitā.
                      --------------------
                       11. Kalahavivādasuttavaṇṇanā
      [869] Kuto pahūtā kalahā vivādāti kalahavivādasuttaṃ. Kā uppatti?
idampi tasmiṃyeva mahāsamaye "kuto nu kho kalahādayo aṭṭha dhammā pavattantī"ti
uppannacittānaṃ ekaccānaṃ devatānaṃ te dhamme āvikātuṃ purimanayeneva
nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ. Tattha pucchāvissajjanakkamena
ṭhitattā sabbagāthā pākaṭasambandhāyeva.
      Anuttānapadavaṇṇanā panetāsaṃ evaṃ veditabbā:- kuto pahūtā kalahā
vivādāti kalaho ca tassa pubbabhāgo vivādo cāti ime kuto jātā.
Paridevasokā sahamaccharā cāti paridevasokā ca sahamaccharā 1- ca kuto pahūtā.
Mānātimānā sahapesuṇā cāti mānā ca atimānā ca sahapesuṇā 2- ca kuto
pahūtā. Teti te sabbepi aṭṭha kilesadhammā. Tadiṅgha brūhīti taṃ mayā pucchitamatthaṃ
brūhi, yācāmi taṃ ahanti. Yācanattho hi iṅghāti nipāto.
      [870] Piyappahūtāti piyavatthuto jātā. Yutti panettha niddese 3-
vuttā eva. Maccherayuttā kalahā vivādāti iminā kalahavivādādīnaṃ na kevalaṃ
piyavatthumeva, macchariyampi paccayaṃ dasseti. Kalahavivādasīlena cettha sabbepi te
dhammā vuttāti veditabbā. Yathā ca etesaṃ macchariyaṃ, tathā pesuṇānañca vivādaṃ.
Tenāha "vivādajātesu ca pesuṇānī"ti.
@Footnote: 1 cha.Ma. maccharā  2 cha.Ma. pesuṇā  3 khu.mahā. 29/446/308



The Pali Atthakatha in Roman Character Volume 29 Page 391. http://84000.org/tipitaka/read/attha_page.php?book=29&page=391&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=8790&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=8790&pagebreak=1#p391


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]