ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 387.

Eti. Na hi tammayo soti taṇhādiṭṭhivasena tammayo hoti tapparāyano, ayaṃ
pana na tādiso. Na kammunā nopi sutena neyyāti puññābhisaṅkhārādinā
kammunā vā sutasuddhiādinā sutena vā so netabbo na hoti. Anūpanīto
sa nivesanesūti so dvinnampi upayānaṃ pahīnattā sabbesu taṇhādiṭṭhinivesanesu
anupanīto. Tassa ca evaṃ vidhassa:- saññāvirattassāti gāthā.
      [854] Tattha saññāvirattassāti nekkhammasaññāpubbaṅgamāya bhāvanāya
pahīnakāmādisaññassa. Iminā padena ubhatobhāgavimutto samathayāniko adhippeto.
Paññāvimuttassāti vipassanāpubbaṅgamāya bhāvanāya sabbakilesehi vimuttassa
iminā sukkhavipassako adhippeto. Saññañca diṭṭhiñca ye aggahesuṃ, te
ghaṭṭamānā 1- vicaranti loketi ye pana 2- kāmasaññādikaṃ saññaṃ aggahesuṃ,
te visesato gahaṭṭhā kāmādhikaraṇaṃ, ye ca diṭṭhiṃ aggahesuṃ, te visesato
pabbajitā dhammādhikaraṇaṃ aññamaññaṃ ghaṭṭentā vicarantīti. Sesamettha yaṃ
avuttaṃ, taṃ vuttānusāreneva veditabbaṃ. Desanāpariyosāne brāhmaṇo ca
brāhmaṇī ca pabbajitvā arahattaṃ pāpuṇiṃsūti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      māgandiyasuttavaṇṇanā niṭṭhitā.
                      ---------------------
                       10. Purābhedasuttavaṇṇanā
      [855] Kathaṃdassīti purābhedasuttaṃ. Kā uppatti? imassa suttassa ito
paresañca pañcannaṃ kalahavivādacūḷaviyūhamahāviyūhatuvaṭakaattadaṇḍasuttānaṃ
sammāparibbājanīyassa uppattiyaṃ vuttanayeneva sāmaññato uppatti vuttā. Visesato
@Footnote: 1 cha.Ma.,i. ghaṭṭayantā  2 cha.Ma. pana-saddo na dissati



The Pali Atthakatha in Roman Character Volume 29 Page 387. http://84000.org/tipitaka/read/attha_page.php?book=29&page=387&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=8700&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=8700&pagebreak=1#p387


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]