ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 353.

Pubbe vuttanayeneva nāmarūpaṃ tīhi pariññāhi parijānitvā imāya paṭipadāya
catubbidhampi vitareyya oghaṃ, tato so tiṇṇogho taṇhādiṭṭhipariggahesu
taṇhādiṭṭhilepappahānena nopalitto 1- khīṇāsavamuni rāgādisallānaṃ abbūḷhattā
abbūḷhasallo sativepullapattiyā 2- appamatto caraṃ, pubbabhāge vā appamatto
caraṃ tena appamādacārena abbūḷhasallo hutvā sakaparattabhāvādibhedaṃ nāsiṃsati
lokamimaṃ paraṃ ca, aññadatthu carimacittanirodhā nirupādāno jātavedo va 3-
parinibbātīti arahattanikūṭena desanaṃ niṭṭhāpesi dhammanettiṭṭhapanameva
karonto, uttariṃ imāya desanāya maggaṃ vā phalaṃ vā na uppādesi khīṇāsavassa
desitattāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      guhaṭṭhakasuttavaṇṇanā niṭṭhitā.
                       ------------------
                        3. Duṭṭhaṭṭhakasuttavaṇṇanā
      [787] Vadanti ve duṭṭhamanāpīti duṭṭhaṭṭhakasuttaṃ. Kā uppatti?
ādigāthāya tāva uppatti:- munisuttanayena bhagavato bhikkhusaṃghassa ca
uppannalābhasakkāraṃ asahamānā titthiyā sundariṃ paribbājikaṃ uyyojesuṃ. Sā
kira janapadakalyāṇī setavatthaparibbājikāva ahosi. Sā sunhātā sunivatthāmālāgandha-
vilepanavibhūsitā bhagavato dhammaṃ sutvā sāvatthivāsīnaṃ jetavanato nikkhamanavelāya
sāvatthito nikkhamitvā jetavanābhimukhī gacchati manussehi ca "kuhiṃ gacchasī"ti
pucchitā "samaṇaṃ gotamaṃ sāvake cassa ramayituṃ gacchāmī"ti vatvā
@Footnote: 1 ka. anupalitto  2 ka. sativepullapattito  3 ka. nirupādāno viya jātavedo



The Pali Atthakatha in Roman Character Volume 29 Page 353. http://84000.org/tipitaka/read/attha_page.php?book=29&page=353&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=7945&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=7945&pagebreak=1#p353


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]