ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 348.

Yathā puriso udakagarukaṃ nāvaṃ sitvā lahukāya nāvāya appakasireneva pāragū
bhaveyya, pāraṃ gaccheyya, evameva attabhāvanāvaṃ kilesūdakagarukaṃ siñcitvā lahukena
attabhāvena pāragū bhaveyya, sabbadhammapāraṃ nibbānaṃ gato bhaveyyaṃ,
arahattappattiyā gaccheyya ca, anupādisesāya nibbānadhātuyā parinibbātīti. 1-
Arahattanikūṭena desanaṃ niṭṭhapesi. Desanāpariyosāne brāhmaṇo ca brāhmaṇī ca
sotāpattiphale patiṭṭhahiṃsūti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       kāmasuttavaṇṇanā niṭṭhitā.
                        -----------------
                        2. Guhaṭṭhakasuttavaṇṇanā
      [779] Satto guhāyanti guhaṭṭhakasuttaṃ. Kā uppatti? bhagavati kira
sāvatthiyaṃ viharante āyasmā piṇḍolabhāradvājo kosambiyaṃ gaṅgātīre āvaṭṭakaṃ 3-
nāma udenassa 4- uyyānaṃ, tattha agamāsi sītale padese divāvihāraṃ nisīditukāmo.
Aññadāpi cāyaṃ gacchateva tattha pubbāsevanena yathā gavampatitthero
tāvatiṃsabhavananti vuttanayametaṃ vaṅgīsasuttavaṇṇanāyaṃ. So tattha gaṅgātīre sītale
rukkhamūle samāpattiṃ appetvā divāvihāraṃ nisīdi. Rājāpi kho udeno 5-
taṃdivasaṃyeva uyyānakīḷikaṃ gantvā bahudeva divasabhāgaṃ naccagītādīhi uyyāne
kīḷitvā pānamadamatto ekissā itthiyā aṅke sīsaṃ katvā sayi. Sesitthiyo
"sutto rājā"ti uṭṭhahitvā uyyāne pupphaphalādīni gaṇhanti yo theraṃ disvā
@Footnote: 1 Sī. parinibbānenāti  2 ka. siñcitvā
@3 Sī. gaṅgāṭaḷe  4 cha.Ma. utenassa  5 cha.Ma. uteno



The Pali Atthakatha in Roman Character Volume 29 Page 348. http://84000.org/tipitaka/read/attha_page.php?book=29&page=348&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=7835&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=7835&pagebreak=1#p348


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]