ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 334.

Divasāni piṇḍāya na pāvisi. Iti vanato vanaṃ, rukkhato rukkhaṃ, gāmato gāmaṃ
āhiṇḍanto anurūpapaṭipadaṃ paṭipajjitvā aggaphale patiṭṭhāsi. Atha yasmā
moneyyapaṭipadaṃ ukkaṭṭhaṃ katvā pūrento bhikkhu satteva māsāni jīvati,
majjhimaṃ katvā pūrento sattavassāni, mandaṃ katvā pūrento soḷasavassāni,
ayamesa 1- ukkaṭṭhaṃ katvā pūresi, tasmā sattamāse ṭhatvā attano
āyusaṅkhāraparikkhayaṃ ñatvā nhāyitvā nivāsetvā kāyabandhanaṃ bandhitvā diguṇaṃ
saṅghāṭiṃ pārupitvā dasabalābhimukho pañcapatiṭṭhitaṃ vanditvā añjaliṃ paggahetvā
hiṅgulakapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi.
Tassa parinibbutabhāvaṃ ñatvā bhagavā bhikkhusaṃghena saddhiṃ tattha gantvā sarīrakiccaṃ
dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpetvā agamāsīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       nālakasuttavaṇṇanā niṭṭhitā.
                         --------------
                     12. Dvayatānupassanāsuttavaṇṇanā
      evamme sutanti dvayatānupassanāsuttaṃ. Kā uppatti? imassa suttassa
attajjhāsayato uppatti. Attajjhāsayena hi bhagavā imaṃ suttaṃ desesi. Ayamettha
saṅkhepo, vitthāro panassa atthavaṇṇanāyameva āvibhavissati. Tattha evamme
sutantiādīni vuttanayāneva. Pubbārāmeti sāvatthinagarassa puratthimadisāyaṃ
ārāme. Migāramātu pāsādeti ettha visākhā upāsikā attano sasurena
migārena seṭṭhinā mātuṭṭhāne ṭhapitattā "migāramātā"ti vuccati, tāya
migāramātuyā navakoṭiagghanakaṃ mahālatāpiḷandhanaṃ vissajjetvā kārāpito pāsādo
@Footnote: 1 cha.Ma.,i. ayañca



The Pali Atthakatha in Roman Character Volume 29 Page 334. http://84000.org/tipitaka/read/attha_page.php?book=29&page=334&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=7530&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=7530&pagebreak=1#p334


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]