ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 236.

Sekkhā ca puthujjanā ca, tesaṃ vinetārantipi eke. Jātimaraṇakovidanti "evaṃ
jāti hoti 1- evaṃ maraṇan"ti ettha kusalaṃ. Moneyyasampannanti paññāsampannaṃ,
kāyamoneyyādisampannaṃ vā. Bhakuṭiṃ 2- vinayitvānāti yaṃ ekacce dubbuddhino
yācakaṃ disvā bhakuṭiṃ 2- karonti, taṃ vinayitvā, pasannamukhā hutvāti attho.
Pañjalikāti paggahitaañjalino hutvā.
      [491] Atha brāhmaṇo bhagavantaṃ thomayamāno "buddho bhavan"ti
gāthamāha. Tattha āyāgoti āyajitabbo, tato tato āgamma vā yajitabbametthātipi
āyāgo, deyyadhammānaṃ adhiṭṭhānabhūtoti vuttaṃ hoti. Sesamettha ito
purimagāthāsu ca yaṃ na vaṇṇitaṃ, taṃ sakkā avaṇṇitampi jānitunti
uttānatthattāyeva sammā 3- na vaṇṇitaṃ. Ito paraṃ pana kasibhāradvājasutte
vuttanayamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      pūraḷāsasuttavaṇṇanā niṭṭhitā.
                           -----------
                         5. Māghasuttavaṇṇanā
      evamme sutanti māghasuttaṃ. 4- Kā uppatti? ayamevassa 5- nidāne
vuttā. Ayaṃ hi māgho māṇavo dāyako ahosi dānapati. Tassetadahosi
"sanpattakapaṇaddhikādīnaṃ dānaṃ dinnaṃ mahapphalaṃ hoti, udāhu noti samaṇaṃ
gotamaṃ etamatthaṃ pucchissāmi, samaṇo kira gotamo atītānāgatapaccuppannaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī. bhukuṭiṃ
@3 cha.Ma. ayaṃ pāṭho na dissati  4 pāḷi. dhammikasuttaṃ  5 cha.Ma. ayameva, yāssa



The Pali Atthakatha in Roman Character Volume 29 Page 236. http://84000.org/tipitaka/read/attha_page.php?book=29&page=236&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=5321&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=5321&pagebreak=1#p236


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]