ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 215.

Vijjhitvā assādaṃ avindamāno "appeva nāma ettha muduṃ 1- vindema, api
ito assādanā siyā"ti samantā tatheva vijjhanto anupariyāyitvā katthaci
assādaṃ aladdhā "pāsāṇovāyan"ti nibbijja pakkameyya, evamevāhaṃ bhagavantaṃ
kāyakammādīsu attano parittapaññamukhatuṇḍakena 2- vijjhanto samantā anupariyagā
"appeva nāma katthaci aparisuddhakāyasamācārādimudubhāvaṃ vindema, kutoci
assādanā siyā"ti, te dāni mayaṃ assādaṃ alabhamānā kākova selaṃ āsajja
nibbijjāpema gotamaṃ āsajja tato gotamā nibbijja apemāti. Evaṃ vadato
kira mārassa satta vassāni nipphalaparissamaṃ nissāya balavasoko udapādi,
tenassa visīdamānaṅgapaccaṅgassa beluvapaṇḍu nāma vīṇā kacchato patitā, yā
hi sakiṃ kusalehi 3- vāditā cattāro māse madhurassaraṃ muñcati, yaṃ gahetvā
sakko pañcasikhassa adāsi. Taṃ so patamānampi na bujjhi. Tenāha bhagavā:-
      [452] "tassa sokaparetassa      vīṇā kacchā abhassatha
            tato so dummano yakkho tatthevantaradhāyathā"ti.
Saṅgītikārakā āhaṃsūti eke, amhākaṃ panetaṃ na khamatīti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       padhānasuttavaṇṇanā niṭṭhitā.
                         ---------------
                        3. Subhāsitasuttavaṇṇanā
      evamme sutanti subhāsitasuttaṃ. Attajjhāsayato cassa uppatti.
Bhagavā hi subhāsitappiyo, so attano subhāsitasamudācārappakāsanena sattānaṃ
@Footnote: 1 cha.Ma.,i. mudu  2 ka. parittapaññatāya mukhatuṇḍakena  3 Sī.,i. aṅgulehi



The Pali Atthakatha in Roman Character Volume 29 Page 215. http://84000.org/tipitaka/read/attha_page.php?book=29&page=215&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=4842&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=4842&pagebreak=1#p215


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]