ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 200.

Aparajjudivasapubbabhāge upavutthuposathoti 1- upavasitauposatho. Annenāti
yāgubhattādinā. Pānenāti aṭṭhavidhapānena. Anumodamānoti anupamodamāno, nirantaraṃ
modamānoti attho. Yathārahanti attano anurūpena, yathāsatti yathābalanti vuttaṃ
hoti. Saṃvibhajethāti bhājeyya 2- patimāneyya. Sesaṃ pākaṭameva.
      [407] Evaṃ upavutthauposathassa kiccaṃ vatvā idāni yāvajīvikaṃ garuvattaṃ
ājīvapārisuddhiñca kathetvā tāya paṭipadāya adhigantabbaṭṭhānaṃ dassento āha
"dhammena mātāpitaro"ti. Tattha dhammenāti dhammaladdhena bhogena. Bhareyyāti
poseyya. Dhammikaṃ so vaṇijjanti sattavaṇijjāsatthavaṇijjāvisavaṇijjāmaṃsavaṇijjā-
surāvaṇijjāti imā pañca adhammavaṇijjā vajjetvā avasesā dhammikavaṇijjā.
Vaṇijjāmukhena cettha kasigorakkhādi aparopi dhammiko vohāro saṅgahito.
Sesamuttānatthameva. Ayaṃ pana yojanā:- so niccasīlauposathasīladānadhamma-
samannāgato ariyasāvako payojaye dhammikaṃ vaṇijjaṃ, tato laddhena ca dhammato
anapetattā dhammena bhogena mātāpitaro bhareyya, atha so gihī evaṃ appamatto
ādito pabhuti vuttaṃ imaṃ vattaṃ vattayanto kāyassa bhedā ye te attano
ābhāya andhakāraṃ vidhametvā ālokakaraṇena sayampabhāti laddhanāmā cha kāmāvacaradevā,
te sayampabhe nāma deve upeti bhajati allīyati, tesaṃ nibbattaṭṭhāne
nibbattatīti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       dhammikasuttavaṇṇanā niṭṭhitā.
                 Niṭṭhito ca dutiyo vaggo atthavaṇṇanānayato,
                          nāmena cūḷavaggoti
                          -------------
@Footnote: 1 ka. upavuṭṭhuposathoti  2 sī,i. bhojeyya



The Pali Atthakatha in Roman Character Volume 29 Page 200. http://84000.org/tipitaka/read/attha_page.php?book=29&page=200&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=4496&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=4496&pagebreak=1#p200


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]