ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 187.

Āha. Sesaṃ uttānatthameva. 1- Ayaṃ pana yojanā:- addhā hi bhagavā tatheva
etaṃ yaṃ tvaṃ "yassa maṅgalā samūhatā"tiādīni vatvā tassā tassā gāthāya
pariyosāne "sammā so loke paribbajeyyā"ti avaca. Kiṃkāraṇaṃ?  yo so
evaṃvihārī bhikkhu, so uttamena damathena danto, sabbāni ca dasapi saṃyojanāni
caturo ca yoge vītivatto  hoti. Tasmā sammā so loke paribbajeyya, natthi
me ettha vicikicchā"ti iti desanāthomanagāthampi vatvā arahattanikūṭeneva
desanaṃ niṭṭhāpesi. Suttapariyosāne koṭisatasahassadevatānaṃ aggaphaluppatti 2-
ahosi, sotāpattisakadāgāmianāgāmiphalappattā pana gaṇanato asaṅkhyeyyāti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                   sammāparibbājanīyasuttavaṇṇanā niṭṭhitā.
                           -----------
                        14. Dhammikasuttavaṇṇanā
      evamme sutanti dhammikasuttaṃ. Kā uppatti? tiṭṭhamāne kira bhagavati
lokanāthe dhammiko nāma upāsako ahosi nāmena ca paṭipattiyā ca. So kira
saraṇasampanno sīlasampanno bahussuto piṭakattayadharo anāgāmī abhiññālābhī
ākāsacārī ahosi. Tassa parivārā pañcasatā upāsakā, tepi tādisā eva
ahesuṃ. Tassekadivasaṃ uposathikassa rahogatassa paṭisallīnassa majjhimayāmāvasānasamaye
evaṃ parivitakko udapādi "yannūnāhaṃ agāriyaanagāriyānaṃ paṭipadaṃ puccheyyan"ti.
So pañcahi upāsakasatehi parivuto bhagavantaṃ upasaṅkamitvā tamatthaṃ pucchi, bhagavā
@Footnote: 1 cha.Ma.,i. uttānameva  2 cha.Ma. aggaphalappatti



The Pali Atthakatha in Roman Character Volume 29 Page 187. http://84000.org/tipitaka/read/attha_page.php?book=29&page=187&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=4201&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=4201&pagebreak=1#p187


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]