ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 170.

Tebhūmakavaṭṭe vitthataṃ mārassa taṇhājālaṃ. Māyāvinoti bahumāyassa. "tathā
māyāvino"tipi keci vadanti, 1- tesaṃ yo anekāhi māyāhi anekakkhattumpi
bhagavantaṃ upasaṅkami, tassa tathā māyāvinoti adhippāyo.
      [361] Tatiyagāthāya ādīti kāraṇaṃ. Upādānassāti vaṭṭassa. Vaṭṭaṃ hi
upādātabbaṭṭhena idha "upādānan"ti vuttaṃ, tasseva upādānassa ādiṃ
avijjātaṇhādibhedaṃ kāraṇaṃ addasa kappoti evaṃ vattuṃ vaṭṭati bhagavāti
adhippāyena vadati. Accagā vatāti atikkanto vata. Maccudheyyanti maccu ettha
dhīyatīti maccudheyyaṃ, tebhūmakavaṭṭassetaṃ adhivacanaṃ. Taṃ suduttaraṃ maccudheyyaṃ accagā
vatāti vedajāto bhaṇati. Sesamettha pākaṭamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                     nigrodhakappasuttavaṇṇanā niṭṭhitā.
                      --------------------
              13. Sammāparibbājanīyasutta (mahāsamayasutta) vaṇṇanā
      [362] Pucchāmi muniṃ pahūtapaññanti sammāparibbājanīyasuttaṃ,
"mahāsamayasuttan"tipi vuccati mahāsamayadivase kathitattā. Kā uppatti? pucchāvasikā
uppatti. Nimmitabuddhena hi puṭṭho bhagavā imaṃ suttamabhāsi, taṃ saddhiṃ pucchāya
"sammāparibbājanīyasuttan"tipi vuccati. Ayamettha saṅkhepo, vitthārato pana
sākiyakoliyānaṃ uppattito pabhuti porāṇehi vaṇṇīyati.
      Tatrāyaṃ uddesamaggavaṇṇanā 2- :- paṭhamakappikānaṃ pana rañño
mahāsammatassa rojo nāma putto ahosi, rojassa vararojo, vararojassa
@Footnote: 1 cha.Ma. paṭhanti  2 Sī.,ka. uddesamattavaṇṇanā



The Pali Atthakatha in Roman Character Volume 29 Page 170. http://84000.org/tipitaka/read/attha_page.php?book=29&page=170&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=3817&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=3817&pagebreak=1#p170


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]