ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 161.

"aniccānupassanāñāṇaṃ niccanimittato vimuccatīti animitto vimokkho"tiādinā
nayena, rāganimittādīnaṃ vā aggahaṇena animittavohāraṃ labhati. Yathāha:-
            "so khvāhaṃ āvuso sabbanimittānaṃ amanasikārā animittaṃ
        cetosamādhiṃ upasampajja viharāmi. Tassa mayhaṃ āvuso iminā
        vihārena viharato animittānusāri viññāṇaṃ hotī"ti. 1-
      Mānānusayamujjahāti imāya animittabhāvanāya aniccasaññaṃ 2- paṭilabhitvā
"aniccasaññino meghiya anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ
pāpuṇātī"ti 3- evamādinānukkamena mānānusayaṃ ujjaha pajaha pariccajāhīti
attho. Tato mānābhisamayā, upasanto carissasīti athevaṃ ariyamaggena mānassa
abhisamayā khayā vayā pahānā paṭinissaggā upasanto nibbuto sītibhūto
sabbadarathapariḷāhavirahito yāva anupādisesāya nibbānadhātuyā parinibbāyi, tāva
suññatānimittāppaṇihitānaṃ aññataraññatarena phalasamāpattivihārena carissasi
viharissasīti arahattanikūṭena desanaṃ niṭṭhāpesi.
      Ito paraṃ 4- "itthaṃ sudaṃ bhagavā"tiādi saṅgītikārakānaṃ vacanaṃ. Tattha
itthaṃ sudanti itthaṃ su idaṃ, evamevāti vuttaṃ hoti. Sesamettha uttānatthameva.
Evaṃ ovadiyamāno cāyasmā rāhulo paripākagatesu vimuttiparipācaniyesu dhammesu
cūḷarāhulovādasuttapariyosāne anekehi devatāsahassehi saddhiṃ arahatte
patiṭṭhāsīti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       rāhulasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 saṃ.saḷā. 18/523/330 (syā)  2 ka. animittasaññī
@3 aṅ.navaka. 23/3/296, khu.u. 25/31/143  4 cha.Ma. tato paraṃ



The Pali Atthakatha in Roman Character Volume 29 Page 161. http://84000.org/tipitaka/read/attha_page.php?book=29&page=161&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=3611&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=3611&pagebreak=1#p161


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]