ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 156.

      Evaṃ tesaṃ pamādavihāraṃ vigarahitvā appamāde niyojento āha
"appamādena vijjāya, abbuḷhe 1- sallamattano"ti. Tassattho:- yasmā
evameso sabbadāpi pamādo rajo, tasmā satiavippavāsasaṅkhātena appamādena
āsavānaṃ khayañāṇasaṅkhātāya ca vijjāya paṇḍito kulaputto uddhare attano
hadayanissitaṃ rāgādipañcavidhaṃ sallanti arahattanikūṭena desanaṃ samāpesi.
      Desanāpariyosāne saṃvegamāpajjitvā tameva dhammadesanaṃ manasikaritvā
paccavekkhamānā vipassanaṃ ārabhitvā pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsūti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      uṭṭhānasuttavaṇṇanā niṭṭhitā.
                         ---------------
                        11. Rāhulasuttavaṇṇanā
      [338] Kacci abhiṇhasaṃvāsāti rāhulasuttaṃ. Kā uppatti? bhagavā
sammāsambodhiṃ abhisambujjhitvā bodhimaṇḍato anupubbena kapilavatthuṃ gantvā
tattha rāhulakumārena "dāyajjaṃ me samaṇa dehī"ti dāyajjaṃ yācito sāriputtattheraṃ
āṇāpesi "rāhulakumāraṃ pabbājehī"ti. Taṃ sabbaṃ khandhakaṭṭhakathāyaṃ vuttanayeneva
gahetabbaṃ. Evaṃ pabbajitaṃ pana rāhulakumāraṃ vuḍḍhippattaṃ sāriputtattherova
upasampādesi, mahāmoggallānatthero cassa 2- kammavācācariyo ahosi. Taṃ bhagavā
"ayaṃ kumāro jātiādisampanno, so jātigottakulavaṇṇapokkharatādīni nissāya
mānaṃ vā madaṃ vā 3- mā akāsī"ti daharakālato pabhuti yāva na ariyabhūmiṃ pāpuṇi,
@Footnote: 1 cha.Ma.,i. abbahe
@2 cha.Ma.,i. assa vā  3 Sī.,ka. jappaṃ vā



The Pali Atthakatha in Roman Character Volume 29 Page 156. http://84000.org/tipitaka/read/attha_page.php?book=29&page=156&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=3499&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=3499&pagebreak=1#p156


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]