ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 116.

Ṭhitā eva, 1- tasmā 2- evaṃ puthuppabhedesu vatthukāmesu visattaṃ kilesagaṇaṃ 3-
ye naṃ pajānanti yatonidānaṃ, te naṃ vinodenti suṇohi yakkhāti. 4-
      Tattha yatonidānanti bhāvanapuṃsakaniddeso. Tena kiṃ dīpeti? ye sattā naṃ
kilesagaṇaṃ "yatonidānaṃ uppajjatī"ti evaṃ jānanti, te naṃ "taṇhāsinehasinehite 5-
attabhāve uppajjatī"ti ñatvā taṃ taṇhāsinehaṃ 6- ādīnavānupassanādinā
bhāvanāñāṇagginā visodhentā 7- vinodenti pajahanti byantīkaronti ca, etaṃ
amhākaṃ subhāsitaṃ suṇohi yakkhāti. Evamettha attabhāvapajānanena dukkhapariññaṃ,
taṇhāsineharāgādikilesagaṇavinodanena samudayappahānañca dīpeti.
      Ye ca naṃ vinodenti, te duttaraṃ oghamimaṃ taranti atiṇṇapubbaṃ
apunabbhavāya. Etena maggabhāvanaṃ nirodhasacchikiriyañca dīpeti. Ye hi naṃ
kilesagaṇaṃ vinodenti, te avassaṃ maggaṃ bhāventi. Na hi maggabhāvanaṃ vinā
kilesavinodanaṃ atthi. Ye ca maggaṃ bhāventi, te duttaraṃ pakatiñāṇena
kāmoghādiṃ catubbidhampi oghamimaṃ taranti. Maggabhāvanā hi oghataraṇaṃ. Atiṇṇapubbanti
iminā dīghena addhunā supinantepi 8- avītikkantapubbaṃ. Apunabbhavāyāti
nibbānāya. Evamimaṃ catusaccadīpikaṃ kathaṃ suṇantā "sutvā dhammaṃ dhārenti, dhatānaṃ
dhammānaṃ atthaṃ upaparikkhantī"tiādikaṃ kathaṃ subhāviniyā 9- paññāya anukkamamānā
te dvepi sahāyakā yakkhā gāthāpariyosāneyeva sotāpattiphale patiṭṭhahiṃsu,
pāsādikā ca ahesuṃ suvaṇṇavaṇanā dibbālaṅkāravibhūsitāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      sūcilomasuttavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. ṭhitā  2 cha.Ma. ayaṃ pāṭho na dissati  3 Sī. visattā kilesagaṇā, Ma. visatā
@kilesakāmā  4 cha.Ma. yakkha  5 cha.na. taṇhāsnehasnehite
@6 cha.Ma. taṇhāsnehaṃ  7 cha.Ma. visosenatā
@8 cha.Ma. supinantenapi  9 Sī. ādikāya kamānugāminiyā, i. kammāsutāminiyā



The Pali Atthakatha in Roman Character Volume 29 Page 116. http://84000.org/tipitaka/read/attha_page.php?book=29&page=116&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=2599&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=2599&pagebreak=1#p116


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]