ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

Page 286.

Kammaṭṭhānena katipayadivasabbhantare arahattaṃ sacchākāsi. Dutiyaṭṭhānepi kira
desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, sirimā
devakaññā anāgāmiphalaṃ pattā, so ca bhikkhu sotāpattiphale patiṭṭhahīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       vijayasuttavaṇṇanā niṭṭhitā.
                          -------------
                         12. Munisuttavaṇṇanā
      [209] Santhavāto bhayaṃ jātanti munisuttaṃ. Kā uppatti? na sabbasseva
suttassa ekā uppatti, apicettha ādito tāva catunnaṃ gāthānaṃ ayamuppatti:-
bhagavati kira sāvatthiyaṃ viharante gāmakāvāse aññatarā duggatitthī matapatikā
puttaṃ bhikkhūsu pabbājetvā attanāpi bhikkhunīsu pabbajitā. 1- Te ubhopi
sāvatthiyaṃ vassaṃ upagantvā abhiṇhaṃ aññamaññassa dassanakāmā ahesuṃ. Mātā
kiñci labhitvā puttassa harati, puttopi mātu. Evaṃ sāyampi pātopi aññamaññaṃ
samāgantvā laddhaṃ laddhaṃ saṃvibhajamānā sammodamānā sukhadukkhāni 2- pucchamānā
nirāsaṅkā ahesuṃ. Tesaṃ evaṃ abhiṇhadassanena saṃsaggo uppajji, saṃsaggā
vissāso, vissāsā otāro, rāgena otiṇṇacittānaṃ pabbajitasaññā ca
mātuputtasaññā ca antaradhāyi, tato mariyādavītikkamaṃ katvā asaddhammaṃ paṭiseviṃsu,
ayasappattā ca vibbhamitvā agāramajjhe vasiṃsu. Bhikkhū bhagavato ārocesuṃ.
"kinnu kho 3- bhikkhave moghapuriso jānāti 4- na mātā putte sārajjati, putto
@Footnote: 1 cha.Ma. pabbaji           2 cha.Ma. sukhadukkhaṃ
@3 cha.Ma. kiṃ nu so         4 cha.Ma. maññati



The Pali Atthakatha in Roman Character Volume 28 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=28&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=6730&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=6730&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]