ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

Page 24.

Diṭṭhisallo"ti vuttānaṃ pañcannaṃ sallānaṃ vigatattā visallo, so bhikkhu pubbe
vuttanayeneva jahāti orapāranti.
       Atrāpi ca kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā eva
nīvaraṇappahānaṃ veditabbaṃ. Kilesapaṭipāṭiyā hi kāmacchandanīvaraṇassa
byāpādanīvaraṇassa ca tatiyamaggena pahānaṃ hoti, thinamiddhanīvaraṇassa uddhaccanīvaraṇassa
ca catutthamaggena, "akataṃ vata me kusalan"tiādinā 1- nayena pavattassa
vippaṭisārasaṅkhātassa kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena.
Maggapaṭipāṭiyā pana kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena
pahānaṃ hoti, kāmacchandanīvaraṇassa byāpādanīvaraṇassa ca dutiyamaggena tanubhāvo
hoti, tatiyena anavasesappahānaṃ, thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca
catutthamaggena pahānaṃ hotīti. Evaṃ:-
               "yo nīvaraṇe pahāya pañca
                anīgho tiṇṇakathaṅkatho visallo
                so bhikkhu jahāti orapāraṃ
                urago jiṇjhamivattacaṃ purāṇan"ti
arahattanikūṭeneva bhagavā desanaṃ niṭṭhāpesi. Desanāpariyosāne so bhikkhu
arahatte patiṭṭhito. "ekacce yena yena tesaṃ bhikkhūnaṃ yā gāthā desitā,
tena tena tassā tassā gāthāya pariyosāne so so bhikkhu arahatte
patiṭṭhito"ti vadanti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       uragasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Ma. u. 14/248/215



The Pali Atthakatha in Roman Character Volume 28 Page 24. http://84000.org/tipitaka/read/attha_page.php?book=28&page=24&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=592&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=592&pagebreak=1#p24


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]