ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

Page 222.

Āsevatha bhāvetha bahulīrotha, tepi vo amanussā taṃ bheravārammaṇaṃ na
dassessanti, aññadatthuṃ atthakāmā hitakāmā bhavissantī"ti. Te "sādhū"ti
bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tattha
gantvā tathā akaṃsu. Devatāyo ca "bhaddantā amhākaṃ atthakāmā hitakāmā"ti
pītisomanassajātā hutvā sayameva senāsanaṃ sammajjanti, uṇhodakaṃ paṭiyādenti,
piṭṭhiparikammaṃ karonti, pādaparikammaṃ karonti, ārakkhaṃ saṃvidahanti. Tepi bhikkhū
tatheva mettaṃ bhāvetvā tameva pādakaṃ katvā vipassanaṃ ārabhitvā sabbepi
tasmiṃyeva antotemāse aggaphalaṃ arahattaṃ pāpuṇitvā mahāpavāraṇāya
visuddhipavāraṇaṃ pavāresunti.
                Evañhi atthakusalena tathāgatena 1-
                dhammissarena kathitaṃ karaṇīyamatthaṃ
                katvānubhuyya paramaṃ dahayassa santiṃ
                santaṃ padaṃ abhisamenti samattapaññā.
                Tasmā hi taṃ amatamabbhutamariyakantaṃ
                santaṃ padaṃ abhisamecca viharitukāmo.
                Viññū jano vimalasīlasamādhipaññā-
                bhedaṃ kareyya satataṃ karaṇīyamatthanti.
                Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       mettasuttavaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,Ma. atthakusalā kusalassa dhamme



The Pali Atthakatha in Roman Character Volume 28 Page 222. http://84000.org/tipitaka/read/attha_page.php?book=28&page=222&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=5266&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=5266&pagebreak=1#p222


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]