ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

Page 201.

        "na jaccā vasalo hoti      na jaccā hoti brāhmaṇo.
         Kammunā vasalo hoti       kammunā hoti brāhmaṇo"ti
      sesaṃ kasibhāradvājasutte vuttanayameva. Visesato vā ettha nikkujjitaṃ
vātiādīnaṃ evaṃ yojanā veditabbā:- yathā koci nikkujjitaṃ vā ukkujjeyya,
evaṃ maṃ kammavimukhaṃ jātivāde patitaṃ "jātiyā brāhmaṇavasalabhāvo hotī"ti diṭṭhito
uṭṭhapentena, 1- yathā paṭicchannaṃ vivareyya, evaṃ jātivādapaṭicchannakammavādaṃ
vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ brāhmaṇavasalabhāvassa asambhinnaṃ
ujumaggaṃ ācikkhantena, yathā andhakāreva 2- telapajjotaṃ dhāreyya, evaṃ
mātaṅgādinidassanapajjotadhāraṇena mayhaṃ bhotā gotamena etehi pariyāyehi pakāsitattā
anekapariyāyena dhammo pakāsitoti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātavaṇṇanāya
                   aggikabhāradvājasuttavaṇṇanā niṭṭhitā.
                         --------------
                         8. Mettasuttavaṇṇanā
      karaṇīyamatthakusalenāti mettasuttaṃ. Kā uppatti? himavantapassato kira
devatāhi ubbāḷhā bhikkhū bhagavato santikaṃ sāvatthiṃ āgacchiṃsu, tesaṃ bhagavā
parittatthāya kammaṭṭhānatthāya ca imaṃ suttamabhāsi. Ayaṃ tāva saṅkhePo.
      Ayaṃ pana vitthāro:- ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati upakaṭṭhāya
vassūpanāyikāya, tena kho pana samayena sambahulā nānāverajjakā bhikkhū
@Footnote: 1 cha.Ma. vuṭṭhāpentena      2 cha.Ma. andhakāre vā



The Pali Atthakatha in Roman Character Volume 28 Page 201. http://84000.org/tipitaka/read/attha_page.php?book=28&page=201&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=4791&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=4791&pagebreak=1#p201


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]