ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

Page 132.

      Evametaṃ ekacattālīsagāthāparimāṇaṃ khaggavisāṇasuttaṃ katthacideva vuttena
yojanānayena sabbattha yathānurūpaṃ yojetvā anusandhito atthato ca veditabbaṃ.
Ativitthārabhayena pana amhehi na sabbattha yojitanti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                     khaggavisāṇasuttavaṇṇanā niṭṭhitā.
                          -------------
                      4. Kasibhāradvājasuttavaṇṇanā
      evamme sutanti kasibhāradvājasuttaṃ. Kā uppatti? bhagavā magadhesu
viharanto dakkhiṇāgirismiṃ ekanālāyaṃ brāhmaṇāgāme purebhattakiccaṃ
pacchābhattakiccanti imesu dvīsu buddhakiccesu purebhattakiccaṃ niṭṭhāpetvā
pacchābhattakiccāvasāne buddhacakkhunā lokaṃ volokento kasibhāradvājaṃ brāhmaṇaṃ
arahattassa upanissayasampannaṃ disvā "tattha mayi gate kathā pavattissati, tato kathāvasāne
dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī"ti ca
ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā imaṃ suttaṃ abhāsi.
      Tattha siyā "katamaṃ buddhānaṃ purebhattakiccaṃ, katamaṃ pacchābhattakiccan"ti.
Vuccate:- buddho bhagavā pāto eva vuṭṭhāya 1- upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca
mukhadhovanādisarīraparikammaṃ katvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā
bhikkhācāravelāya nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya
kadāci ekakova kadāci bhikkhusaṃghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati
kadāci pakatiyā, kadāci anekehi pāṭihāriyehi pavattamānehi. 2- Seyyathidaṃ?
@Footnote: 1 cha.Ma. uṭṭhāya        2 cha.Ma. vattamānehi



The Pali Atthakatha in Roman Character Volume 28 Page 132. http://84000.org/tipitaka/read/attha_page.php?book=28&page=132&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=3217&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=3217&pagebreak=1#p132


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]