ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 84.

                            3. Tatiyavagga
                       1. Pasannacittasuttavaṇṇanā
      [21] Tatiyavaggassa paṭhame pasannacittanti ratanattayasaddhāya kammaphalasaddhāya
ca pasannamānasaṃ. Sugatinti sundaraṃ gatiṃ, sukhassa vā gatinti sugatiṃ. Sagganti
rūpādisampattīhi suṭṭhu agganti saggaṃ. Lokanti lokiyanti etatha puññapāpaphalāni,
lujjanaṭṭheneva vā lokaṃ. Ettha ca sugatiggahaṇena manussagatipi saṅgayhati,
saggaggahaṇena devagati eva. Sesaṃ heṭṭhā vuttanayamevāti. 1-
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------
                         2. Mettasuttavaṇṇanā
      [22] Dutiye mā bhikkhave puññānanti ettha māti paṭisedha nipāto.
Puññasaddo "kusalānaṃ bhikkhave dhammānaṃ samādānahetu evamidaṃ puññaṃ
pavaḍḍhatī"tiādīsu 2- puññaphale āgato. "avijjāgato yaṃ bhikkhave purisapuggalo
puññañca saṅkhāraṃ abhisaṅkharotī"tiādīsu 3- kāmarūpāvacarasucarite. "puññūpagaṃ bhavati
viññāṇan"tiādīsu 3- sugativisesabhūte upapattibhave. "tīṇimāni bhikkhave
puññakiriyāvatthūni dānamayaṃ puññakiriyāvatthu sīlamayaṃ puññakiriyāvatthu bhāvanāmayaṃ
puññakiriyāvatthū"tiādīsu 4- kusalacetanāyaṃ. Idha pana tebhūmakakusaladhamme veditabbo.
Bhāyitthāti ettha duvidhaṃ bhayaṃ ñāṇabhayaṃ sārajjabhayanti. Tattha "yepi te bhikkhave devā
dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa
@Footnote: 1 cha.Ma. vuttanayameva     2 dī.pā. 11/80/49
@3 saṃ.ni. 16/50/80     4 khu.iti. 25/60/278, aṅ.aṭṭhaka. 23/126/245



The Pali Atthakatha in Roman Character Volume 27 Page 84. http://84000.org/tipitaka/read/attha_page.php?book=27&page=84&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1828&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1828&pagebreak=1#p84


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]