ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 83.

Dukkhassa gati paṭisaraṇanti duggati, dosabahulattā vā duṭṭhena kammunā
nibbattā gatītipi duggati. Vivasā nipatanti ettha dukkaṭakammakārino, vinassantā
vā ettha nipatanti sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha
assādasaññito ayoti nirassādaṭṭhena nirayo. Atha vā apāyaggahaṇena
tiracchānayoni vuccati. Tiracchānayoni hi apāyo sugatito apetattā, na duggati
mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayo. So hi
apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na
vinipāto asurasadisaṃ avinipātattā. Vinipātaggahaṇena asurakāyo. So hi
yathāvuttenatthena apāyo ceva duggati ca, sabbasampattisamussayehi vinipatitattā
vinipātoti ca vuccati. Nirayaggahaṇena avīciādi anekappakāro nirayova vuccati.
Idha pana sabbapadehipi nirayova vutto. Upapajjantīti paṭisandhiṃ gaṇhanti.
      Gāthāsu paṭhamagāthā saṅgītikāle dhammasaṅgāhakattherehi ṭhapitā. Ñatvānāti
pubbakālakiriyā. Ñāṇapubbakaṃ hi byākaraṇaṃ. Hetuattho vā tvāsaddo yathā
"sīhaṃ disvā bhayaṃ hotī"ti, jānanahetūti attho. Buddho bhikkhūna santiketi
buddho bhagavā attano santike bhikkhūnaṃ etaṃ parato dvīhi gāthāhi vuccamānaṃ
atthaṃ byākāsi. Sesaṃ vuttanayameva.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                       Dutiyavagugavaṇṇanā niṭṭhitā.
                          ------------



The Pali Atthakatha in Roman Character Volume 27 Page 83. http://84000.org/tipitaka/read/attha_page.php?book=27&page=83&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1809&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1809&pagebreak=1#p83


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]