ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 81.

      Gāthāyaṃ sukhā saṃghassa sāmaggīti sukhassa paccayabhāvato sāmaggī sukhāti
vuttā yathā "sukho buddhānamuppādo"ti. 1- Samaggānañcanuggahoti samaggānaṃ
sāmaggianumodanena anuggaṇhanaṃ sāmaggianurūpaṃ, yathā te sāmaggiṃ na vijahanti,
tathā gahaṇaṃ ṭhapanaṃ anubalappadānanti attho. Saṃghaṃ samaggaṃ katvānāti bhinnaṃ
saṃghaṃ rājipattaṃ vā samaggaṃ sahitaṃ katvā. Kappanti āyukappameva. Saggamhi
modatīti kāmāvacaradevaloke aññe deve dasahi ṭhānehi abhibhavitvā dibbasukhaṃ
anubhavamāno icchitanipphattiyāva modati pamodati lalati kīḷatīti.
                       Navamasuttavaṇṇanā niṭṭhitā.
                          ------------
                       10. Paduṭṭhacittasuttavaṇṇanā
      [20] Dasamassa kā uppatti? aṭṭhuppattiyeva. Ekadivasaṃ kira bhikkhū
dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ "āvuso idhekacco bahuṃ puññakammaṃ
karoti, ekacco bahuṃ pāpakammaṃ, ekacco ubhayavomissakaṃ karoti, tattha
vomissakārino kīdiso abhisamparāyo"ti. Atha satthā dhammasabhaṃ upagantvā
paññattavarabuddhāsane nisinno taṃ kathaṃ sutvā "bhikkhave maraṇāsannakāle
saṅkiliṭṭhacittassa duggati pāṭikaṅkhā"ti dassento imāya aṭṭhuppattiyā idaṃ
suttaṃ desesi.
      Tattha idhāti desāpadese nipāto. Svāyaṃ katthaci padesaṃ upādāya
vuccati "idheva tiṭṭhamānassa, devabhūtassa me sato"tiādīsu. 2- Katthaci sāsanaṃ
upādāya "idheva bhikkhave samaṇo idha dutiyo samaṇo"tiādīsu. 3- Katthaci
@Footnote: 1 khu.dha. 25/194/51    2 dī.mahā. 10/369/244
@3 Ma.mū. 12/139/98, aṅ.catukka. 21/241/265



The Pali Atthakatha in Roman Character Volume 27 Page 81. http://84000.org/tipitaka/read/attha_page.php?book=27&page=81&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1764&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1764&pagebreak=1#p81


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]