ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 66.

Divā ceva rattiñca, sabbakālanti vuttaṃ hoti. Yathā mohena āvutāti yena
pakārena avijjānīvaraṇasaṅkhātena mohena āvutā 1- paṭicchāditā suviññeyyampi
ajānantiyo pajā saṃsāre saṃsaranti, tathārūpo añño ekadhammopi ekanīvaraṇampi
natthīti yojetabbaṃ. Ye ca mohaṃ pahantvāna, tamokkhandhaṃ padālayunti ye pana
ariyasāvakā pubbabhāge tadaṅgādippahānavasena, heṭṭhimamaggehi vā taṃtaṃmaggavajjhaṃ
mohaṃ pajahitvāna aggamaggena vajirūpamañāṇena mohasaṅkhātameva 2- tamorāsiṃ
padālayiṃsu, anavasesato samucchindiṃsu. Na te puna saṃsarantīti te arahanto:-
            "khandhānañca paṭipāṭi       dhātuāyatanāna ca
             abbocchinnaṃ vattamānā    saṃsāroti pavuccatī"ti
evaṃ vutte imasmiṃ saṃsāre na saṃsaranti na paribbhamanti. Kiṃkāraṇā? hetu tesaṃ
na vijjati, yasmā saṃsārassa hetu mūlakāraṇaṃ avijjā, sā tesaṃ na vijjati,
sabbaso natthi samucchinnattāti.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         ---------------
                      5. Taṇhāsaṃyojanasuttavaṇṇanā
      [15] Pañcame yassa vijjati, taṃ puggalaṃ dukkhehi, kammaṃ vā vipākehi 3-
bhavayonigativiññāṇaṭṭhitisattāvāse vā bhavantarādīhi saṃyojetīti saṃyojanaṃ.
Taṇhāyanaṭṭhena taṇhā. Tasati sayaṃ paritasati, tasanti vā etāyāti taṇhā.
Saṃyuttāti cakkhvādīsu abhinivesavatthūsu baddhā. Sesaṃ vuttanayameva. Kāmañcettha
avijjāyapi saṃyojanabhāvo taṇhāya ca nīvaraṇabhāvo atthiyeva, tathāpi avijjāya
paṭicchāditādīnavehi bhavehi taṇhā satte saṃyojetīti imassa visesassa dassanatthaṃ
@Footnote: 1 ka. āvaritā   2 Sī. tamokhandhasaṅkhātameva   3 ka. kammavipākehi



The Pali Atthakatha in Roman Character Volume 27 Page 66. http://84000.org/tipitaka/read/attha_page.php?book=27&page=66&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1429&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1429&pagebreak=1#p66


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]