ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 64.

                            2. Dutiyavagga
                    1-2-3. Mohapariññādisuttavaṇṇanā
      [11-13] Dutiyavaggepi paṭhamādīni tīṇi suttāni vuttanayāneva, tathā
desanākāraṇampi vuttameva.
                      4. Avijjānīvaraṇasuttavaṇṇanā
      [14] Catutthe "nāhaṃ bhikkhave"tiādīsu nakāro paṭisedhattho. Ahanti
bhagavā attānaṃ niddisati. Aññanti idāni vattabbaavijjānīvaraṇato aññaṃ.
Ekanīvaraṇampīti ekanīvaraṇadhammampi. 1- Samanupassāmīti dve samanupassanā
diṭṭhisamanupassanā ca ñāṇasamanupassanā ca. Tattha "rūpaṃ attato samanupassatī"ti
ādinā 2- āgatā ayaṃ diṭṭhisamanupassanā nāma "aniccato samanupassati, no
niccato"tiādinā pana āgatā ayaṃ ñāṇasamanupassanā nāma. Idhāpi
ñāṇasamanupassanāva adhippetā. "samanupassāmī"ti ca padassa nakārena sambandho.
Idaṃ vuttaṃ hoti:- nāhaṃ bhikkhave sabbaññutaññāṇasaṅkhātena samantacakkhunā
sabbadhamme hatthāmalakaṃ viya olokentopi aññaṃ ekanīvaraṇampi na samanupassāmīti.
      Yena nīvaraṇena nivutā pajā dīgharattaṃ sandhāvanti saṃsarantīti yena
nīvaraṇasabhāvattā nīvaraṇena dhammasabhāvaṃ jānituṃ passituṃ paṭivijjhituṃ adatvā
chādetvā pariyonandhitvā ṭhānena andhakārena nivutā sattā anādimatasaṃsāre 3-
aparimāṇe kappe mahantesu ceva khuddakesu ca bhavādīsu aparāparuppattivasena
sabbato dhāvanti ceva saṃsaranti ca. Ārammaṇantarasaṅkamanavasena vā sandhāvanaṃ,
@Footnote: 1 i. ekaṃ nivārakadhammampi
@2 aṅ.catukka 21/200/239, khu.paṭi. 31/130/147     3 Sī.,Ma. nādimatisaṃsāre



The Pali Atthakatha in Roman Character Volume 27 Page 64. http://84000.org/tipitaka/read/attha_page.php?book=27&page=64&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1385&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1385&pagebreak=1#p64


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]