ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 62.

                       8. Mānapariññāsuttavaṇṇanā
      [8] Aṭṭhame  apubbaṃ natthi, kevalaṃ mānavasena desanā pavattā. Gāthāsu
pana mānupetā ayaṃ pajāti kammakilesehi pajāyatīti pajāti laddhanāmā ime
sattā maññanalakkhaṇena mānena upetā upagatā mānaganthā bhave ratāti
kimikīṭapaṭaṅgādiattabhāvepi mānena ganthitā mānasaṃyojanena saṃyuttā, tato eva
dīgharattaṃ paribhāvitā ahaṃkāravasena "etaṃ mamā"ti saṅkhāresu ajjhosānabahulattā
tattha niccasukhaattādivipallāsavasena ca kāmādibhave ratā. Mānaṃ aparijānantāti
mānaṃ tīhi pariññāhi na parijānantā arahattamaggañāṇena vā anatikkamantā,
"mānaṃ apariññāyā"ti keci paṭhanti. Āgantāro punabbhavanti puna āyatiṃ
upapattibhavaṃ, punappunaṃ bhavato 1- vā punabbhavasaṅkhātaṃ saṃsāraṃ aparāparaṃ
parivattanavasena gantāro upagantāro honti, bhavato na parimuccantīti attho.
Ye ca mānaṃ pahantvāna, vimuttā mānasaṅkhayeti ye pana arahattamaggena
sabbaso mānaṃ pajahitvā mānassa accantasaṅkhayabhūte arahattaphale nibbāne vā
tadekaṭṭhasabbakilesavimuttiyā vimuttā suṭṭhu muttā. Te mānaganthābhibhuno, sabbaṃ
ganthaṃ upaccagunti te parikkhīṇabhavasaṃyojanā arahanto sabbaso mānaganthaṃ
mānasaṃyojanaṃ samucchedappahānena abhibhavitvā ṭhitā, anavasesaṃ vaṭṭadukkhaṃ
atikkamiṃsūti attho. Evametasmiṃ sattamasutte ca arahattaṃ kathitanti.
                       Aṭṭhamasuttavaṇṇanā niṭaṭhitā.
                          -------------
@Footnote: 1 cha.Ma. bhavanato



The Pali Atthakatha in Roman Character Volume 27 Page 62. http://84000.org/tipitaka/read/attha_page.php?book=27&page=62&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1359&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1359&pagebreak=1#p62


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]