ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 56.

Paccavekkhitvā pubbabhāge tadaṅgādivasena pajahantā vipassanaṃ ussukkāpetvā
tatiyamaggena anavasesaṃ samucchindathāti attho. Makkhāseti makkhitā makkhitaparaguṇā
paresaṃ guṇānaṃ makkhitāro, tato eva attanopi dhaṃsitaguṇāti attho. Sesaṃ
vuttanayameva.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------
                         6. Mānasuttavaṇṇanā
      [6] Chaṭṭhe mānanti jātiādivatthukaṃ cetaso unnamanaṃ. So hi
"seyyohamasmī"tiādinā nayena maññanti tena sayaṃ vā maññati mānanaṃ
sampaggahoti vā mānoti vuccati. Svāyaṃ seyyohamasmīti māno, sadisohamasmīti
māno, hīnohamasmīti mānoti evaṃ tividho. Puna seyyassa seyyohamasmīti
māno, seyyassa sadiso, seyyassa hīno, sadisassa seyyo, sadisassa sadiso,
sadisassa hīno, hīnassa seyyo, hīnassa sadiso, hīnassa hīnohamasmīti mānoti
evaṃ navavidhopi unnatilakkhaṇo, ahaṃkāraraso, sampaggaharaso vā, uddhumātabhāva-
paccupaṭṭhāno, ketukamyatāpaccupaṭṭhāno vā, diṭṭhivippayuttalobhapadaṭṭhāno ummādo
viyāti daṭṭhabbo. Pajahathāti tassa sabbassapi attukkaṃsanaparavambhananimittatā,
garuṭṭhāniyesu abhivādanapaccuṭṭhānaañjalikammasāmīcikammādīnaṃ akaraṇe kāraṇatā,
jātimadapurisamadādibhāvena pamādāpattihetubhāvoti evamādibhedaṃ ādīnavaṃ
tappaṭipakkhato niratimānatāya ānisaṃsañca paccavekkhitvā rājasabhaṃ anuppattacaṇḍālo viya
sabrahmacārīsu nīcacittataṃ paccupaṭṭhapetvā pubbabhāge tadaṅgādivasena taṃ pajahantā
vipassanaṃ vaḍḍhetvā anāgāmimaggena samucchindathāti attho. Anāgāmimaggavajjho
eva hi māno idhādhippeto. Mattāseti jātimadapurisamadādivasena mānena
pamādāpattihetubhūtena mattā attānaṃ paggahetvā madantā. 1- Sesaṃ vuttanayameva.
@Footnote: 1 Ma.Ma. carantā



The Pali Atthakatha in Roman Character Volume 27 Page 56. http://84000.org/tipitaka/read/attha_page.php?book=27&page=56&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1224&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1224&pagebreak=1#p56


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]