ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 53.

      Sugatigamanena nandati. Kodhanoyaṃ bhikkhave purisapuggalo kodhābhibhūto
      kodhapareto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā
      duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā
      manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā .pe. Nirayaṃ
      upapajjati kodhābhibhūto"ti. 1-
          "kuddho atthaṃ na jānāti kuddho dhammaṃ na passati .pe. 2-
                  Kodhaṃ jahe vippajaheyya mānaṃ
                  saṃyojanaṃ sabbamatikkameyya. 3-
          Anatthajanano kodho         kodho cittappakopano .pe. 2-
          Kodhaṃ ghatvā 4- sukhaṃ seti    kodhaṃ ghatvā 4- na socati
          kodhassa visamūlassa          madhuraggassa brāhmaṇā"ti. 5-
                 "ekāparādhaṃ khama bhūripañña
                  na paṇḍitā kodhabalā bhavantī"ti
evamādinā nayena dose ādīnave vuttappaṭipakkhato dosappahāne ānisaṃse
ca paccavekkhitvā pubbabhāge dosaṃ tadaṅgappahānādivasena pajahitvā vipassanaṃ
ussukkāpetvā tatiyamaggena sabbaso dosaṃ samucchindatha, pajahathāti tesaṃ bhikkhūnaṃ
tattha niyojanaṃ. Tena vuttaṃ "dosaṃ bhikkhave ekadhammaṃ pajahathā"ti. Duṭṭhāseti
āghātena dūsitacittatāya paduṭṭhā. Sesamettha yaṃ vattabbaṃ, taṃ paṭhamasuttavaṇṇanāyaṃ
vuttanayameva.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 aṅ.sattaka. 23/61/96-98  2 aṅ.sattaka. 23/61/99 (syā)  3 khu.dha. 25/221/56
@4 cha.Ma. chetvā     5 saṃ.sa. 15/187/193



The Pali Atthakatha in Roman Character Volume 27 Page 53. http://84000.org/tipitaka/read/attha_page.php?book=27&page=53&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1156&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1156&pagebreak=1#p53


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]