ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 388.

      Vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjantīti sīlādiguṇehi vaḍḍhanavasena vuḍḍhiṃ,
tattha niccalabhāvena virūḷhiṃ, sabbattha patthaṭabhāvena sīlādidhammakkhandhapāripūriyā
vepullaṃ. Na ca te kuhādisabhāvā bhikkhū āpajjanti, na ca pāpuṇantīti attho.
Te kho me bhikkhave bhikkhū māmakāti idhāpi meti attānaṃ uddissa pabbajitattā
vadati, 1- sammāpaṭipannattā pana "māmakā"ti āha. Vuttavipariyāyena sukkapakkho
veditabbo. Tattha yāva arahattamaggā virūhanti nāma, arahattaphale pana sampatte
virūḷhiṃ vepullaṃ āpannā nāma. Gāthā suviññeyyā eva.
                        Navamasuttavaṇṇanā niṭṭhitā.
                          -------------
                        10. Nadīsotasuttavaṇṇanā
      [109] Dasame seyyathāpīti opammadassanatthe nipāto, yathā nāmāti
attho. Nadiyā sotena ovuyheyyāti sīghasotāya hārahāriniyā nadiyā udakavegena
heṭṭhato vuyheyya adho hariyetha. Piyarūpasātarūpenāti piyasabhāvena sātasabhāvena
ca kāraṇabhūtena, tassaṃ nadiyaṃ tassā vā paratīre maṇisuvaṇṇādi aññaṃ vā
piyavatthu vittūpakaraṇaṃ atthi, taṃ gahessāmīti nadiyaṃ patitvā sotena avakaḍḍheyya.
Kiñcāpīti anujānanaasambhāvanatthe nipāto. Kiṃ anujānāti, kiṃ na sambhāveti?
Tena purisena adhippetassa piyavatthuno tattha atthibhāvaṃ anujānāti, tathā gamanaṃ
pana ādīnavavantatāya na sambhāveti. Idaṃ vuttaṃ hoti? ambho purisa yadipi
tayā adhippetaṃ piyavatthu tattha upalabbhati, evaṃ gamane pana ayamādīnavo, yaṃ
tvaṃ heṭṭhā rahadaṃ patvā maraṇaṃ maraṇamattaṃ vā dukkhaṃ pāpuṇeyyāsīti.
@Footnote: 1 Ma. vuttaṃ



The Pali Atthakatha in Roman Character Volume 27 Page 388. http://84000.org/tipitaka/read/attha_page.php?book=27&page=388&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=8602&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=8602&pagebreak=1#p388


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]